________________
T-S
ECORRORSCIENCE
काश्चनगिरिमपि समुत्थाप्यानयेय, देवकन्यया सह त्वां विवाहयेयं, चैतेषु वृत्तेषु किश्चिन्मानमपि मन्देहो नास्तीति स्वमवेहि । त्वदर्थमह सर्व कर्तुं शक्नोमि, परन्त्येतदपि जानीहि,-पत्प्रसमाऽहं त्वदर्थे पीयूषरसबल्ली चाप्रसन्ना विषयल्ली भवितुमहामि । यदि 12
यौवनोन्मत्ता सन् मदाशोल्लंघनं कुर्याः, मदासां विना किश्चित्कार्य कुर्यादथवा मच्छिद्रान्वेषी भविष्यसि सदा परिणामः शुभो न ६ भविष्यति । तस्यामवस्थायां त्वां शत्रु ज्ञास्यामि, ते निष्ठुरादपि निष्ठुरं दंड दातुं संकोचरहिता भविष्यामि ।
नमचंद्रकुमारो मातुर्वचनं निशम्य बद्धाञ्जलिः समुवाच-मातः ! मसो निरातका तिष्ठ । सर्वदाऽहं तवाझा शिरसा पालयिष्यामि, यतो भवत्येव मम माता पिताऽमदाता राजा सदैव नियोगेन त्रिकालमान्या चेश्वरस्वरूपाऽस्ति, पुनरनवस्त्रमात्रेणैव मे प्रयो- 4 जनमस्ति । एतत्सर्व राज्यं सम्पत्तिः समस्तमोगा भवत्या एव सन्ति | मदर्थ भवत्कृपैवापेक्ष्यते, तयैवाई प्रसनो भविष्यामि, नान्पत्किश्चिदिच्छामि । इत्थं चन्द्रकुमारस्य विनयान्वितं वचनं श्रुत्वा वीरमती प्रसन्नाऽभवत्तराम् ।
यत:-जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षों विनयादवाप्यते ।
गुणाधिके पुसि जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः ॥ ३७॥ वीरमत्युवाच- प्रियपुत्र ! त्वं समस्तसुखभोगान भुझ्य, मम जीवनमपि त्वदर्थमेवाऽस्ति, तब कल्याण स्यादित्येव ममा-161 शीरमरगणस्ते कल्याण क्रियान्चश्व दीर्घाऽऽयुभवैवं निगद्य तं प्रस्थापयामास । चन्द्रकुमारश्च शनैः शनैः राज्यभारमुवाह-सच | पूर्वसुकृतयोगात्सौन्दर्यसद्गुणराशिं गुणावली पत्नी प्राप्य तया सह हंसो हस्येव सांसारिकसुखास्वादनं कृतवानासीत् ।