________________
SRH
स्नापयन् शरीरस्यन्दनं रत्नत्रय्याः सुयोगरूपहयैवालयनपथगमनातान न्यवारयत । तेनाद्धर्मस्य विवेकगिरेरनुमवरसङ्घम्पिकां प्राप्य | Pil मोमानवत्सन्तोलमन्दिरडासमक्षायिसमाग्य सा दचा। पचमेरुतुल्यान्यनमहावतानविशक्तिशालीभ्य स उत्थापितवान् पो. न्द्रियमृगांश्च मृगेन्द्रवभिजायत्तान विधाय संवरशाले संघतान् कृत्वा रक्षितवान् ।
यतः-आपदां कथितः पन्या, इन्द्रियाणामसंयमः । तत्रयः सम्पदा मागों, येनेष्टं तेन गम्यते ॥ ३७ ॥ ____ तथा स परीषहान् समभाषेन सहमानस्तेनैवात्मगुणपुष्टि शिवप्राप्ति चाऽस्त । यतोऽग्निज्वालाम्नलिहिरण्यवत्परीपहोपसर्गादेः ४ सहनेनाऽऽत्मनः शुद्धस्वरूपमाविर्भवति । इतोऽन्यद्यथा यथाऽऽत्मनि शान्तरसप्रसारो भवति-आत्मप्रदेशस्तेनाऽभिषिच्यते, तथा तथा& Sत्मना ताम्ररूपं परित्यज्य सत्यस्वर्णरूपं प्राप्यते, सेन परमोत्कृष्टशुद्धस्वरूपस्य चात्मनोऽनुमवो जायते । एवं विदन स ज्ञानादिगुणनित्यानन्दे स्थितत्त्वात्परमानन्दस्यानुभनं करोति स्म, एवं भृशमात्मधर्ममापरन राजर्षिश्चन्द्रः क्षपकण्याः सम्मुखो भवितुं लगस्तेनानादिकालदो जीववश्वर्तिकरणैकचित्तं मोहराजस्य सैन्यं मनम्, तस्य मुखं संगोप्य पलावितव्यमभूत् । ततोऽसौ चतुर्णा वनपातिकर्मणां नाशकरणे लीनः समतिस्निग्धैकादचे गुणस्थाने पादमनिधाय धीणमोहनामके द्वादशे सुगुणस्पाने गावान् । तत्र पतुर्णा धनधातिकर्मणां सर्वथा श्ये कृते त्वरितमेव त्रयोदर्श गुणस्थान प्राप्य तेन चन्द्रराजर्षिणा शाश्चतिम्सालसुखनिदान लोकालोकप्रकार केवलशानं केवलदर्शनच ले। उक्तमपि-ज्ञानं स्यात्कुमतान्धकारतरणिनि जगल्लाचनं, ज्ञानं नीतितरङ्गिणी कुलगिरिर्शानं कषायापहम् ।
ज्ञानं निर्वृतिषश्यमन्त्रममलं ज्ञानं मनःपाचनं, ज्ञानं स्वर्गगतिप्रयाणपटहं ज्ञानं निदान श्रियः॥३८||