________________
| निरन्तरमुत्तमजातिकुलाचारस्य पालनं कुर्युरियमेव मे शिक्षा, तथाऽयमेव मदीयाशीर्वादोऽस्तीत्युक्त्वा राजर्पिणा चन्द्रेणाओ प्रतस्थे । गुणशेखरकुमारस्तथाज्ये जना नेत्रैरश्रृणि मुश्चन्त भामापुरी प्रत्याययुः। तसो राजर्षिणा चन्द्रेण सकलमुपाधि त्यक्त्वा मुनिस्थविरम
हाराजस्य समीपे झानाम्यसनमारेमे। सार्द्धमेव तेन चारित्रविषयक क्रियाकलापेऽपि नैपुण्यमाप्तम् । इत्यमेव सुमतिमुनिशिवकुमारसुनी | अपि चन्द्रराजर्षि प्रति विनयेन वर्तमानौ शाखाण्यधिजगाते । गुणावलीप्रभृतयः साध्योऽपि प्रवर्तिनीपार्थे साध्वाचाराणा शिक्षा जगृहानाम्यासेन 'च सहेव जपतपचारित्रक्रियानुष्ठांनादिष्वपि लीनास्तस्युः। सर्वेऽपि सिंहवचारित एहीवा तपैव तत्पालने तत्परा भम्बन् । ते निजधारित्रमदूषयन्तः परमात्मानं प्रति निश्छयश्रद्धामतिविप्रति स्म । इत्थं श्रुतसागरस्पाऽवगाहनं भृशं कुर्वतां तेषामध्यात्मरत्नस्य शातिर्वभूव । तत आत्मस्तुतेः परनिन्दादिदोषाणाश्च पूर्णरूपेण त्यागं कृत्वा वेऽप्रमत्तनामके सप्तमगुणस्थाने रन्तु लमाः। राजर्षिचन्द्रो निरतिचारं पारित्रं पालयन् प्रकृष्टज्ञानप्राप्तौ च संनिलीनः सन् षटकायजीवेषु दयामाहन, सकखाजीवानात्मबदमस्त । पुगन्नद्रव्यासक्तौ निरवात चेतनद्रव्य मूलगुणेनाऽऽप्योर्ष नयन वस्तुमेदशानोमवात्स जडचैतन्वयोर्मेद विदन् यतिधर्मक्षमादिसमताप्रमुखान् गुणानेव नैजान्यथार्थहितेषिणो मेने ।
यत:-अतुलसुखनिघानं सर्वकल्याणपीज, जलनिधिजलपोतं भव्यसत्वैकचिह्नम् ।
दुरिततरुकुठारं पुण्यतीर्थ प्रधान, पिवत जितविपक्षं दर्शनाख्यं सुधाम्बु ॥ ३६ ॥ सोऽष्टप्रवचनरुपायामातुरके रममाणः क्षमाखड्गेन मोहराज पराजिग्ये । पुनरन्तरसंवेगापगायां परमानन्दसन्दोहस्वरूपमात्मानं