________________
द्र
सतस्तदात्मनो ज्ञानादिगुणानामाच्छादकं पुद्गलकार्यरूपं यत्कर्मा सीसदात्मप्रदेशात्पृथग्मय स्वच्छपरमाणुरूपस्प लामेन | मोक्षकारणरूपं जासम् । अतस्तेन यथाख्यातचारित्रस्य प्राप्तिः कृता । ततस्तस्य चन्द्रराजर्षेः केवलज्ञानमानदयालोकालोक; प्रकाशितो
बभूव । तेन तस्य समस्तसांसारिकजीवानां सुखदुःखजन्ममरणगतागतीत्यादिमावा हस्ताऽऽमलकवज्ञाता बमवुः, तस्य च समस्ता S|| भ्रान्तिरं गता । तदानी निकटस्थैः सम्यग्दृष्टिभिर्देवैर्धनधातिकर्मणां क्षयं केवलज्ञानोदयश्च विदित्वा शानोत्सवो विहितः । तस्मिन् ।
| क्षणे देवकृतस्वर्णपङ्कजे समुपविश्य पर्षदि चन्द्रकेवलिनासता धर्मदेशना दत्ता । I पया-कर्तव्यं जिनवन्दनं विधिपरैहर्षोल्लसन्मानसैः, सचारित्रविभूषिताः प्रतिदिन सेव्याः सदा साधवः ।
|| श्रोतव्यं च दिने दिने जिनवचो मिथ्यास्वनिर्णाशन, दानादौ व्रतपालने च सततं कार्या रतिः श्रावकः३९ । । किञ्च-यद्भक्तिः सर्वज्ञे, यबस्नस्तत्प्रणीतसिद्धान्ते । यत्पूजनं यतीनां, फलमेतजीवितव्यस्य ।। ४० ॥ KI या धर्मदेशना पश्चेन्द्रियविषयसुखपिपासां अमयितुमनेर्भव्यैः पीता । एवं जङ्गमतीर्थरूपेणा चन्द्रकवलिना भूतलेऽति विहत्याऽनेके
भव्यजीवाः प्रतियोचितास्तथाऽऽबालवृद्धेभ्योऽमिताऽगम्यागोचरसिद्धान्तभावाप्रदर्शिताः। एवं विहारं कुर्वस्तस्य कियदिनानन्तरं सिद्धा
चलतीर्थे शुभागमन बभूव । अत्र तीर्थे पुराऽपि तस्य नरत्त्वप्राप्युपकारोऽभवत, पुनर्ज्ञानेनाङ्गायि यदनेनैव तीर्थेनान्ते मे सिद्धिगमन R भविष्यतिअस्मिस्थानेऽनेकमुनीनां सिद्धपदनाशिरस्य स्मरणमात्रेण प्राणिनां कर्मच्छेदश्चापि मवतीति जानता तेनात महातीर्थे मासिकी ॥ संलेखना कृतााराजर्षिणा चन्द्रेण सर्व संमील्य सहस्रसंवत्सरान्यावदीक्षापर्यायं वर्षाणां त्रिंशत्सहस्रमायुक्त्वा चान्ते योगनिरोधेन ।
पतुर्दशायोगिगुणस्थाने पश्चहस्वाक्षरोच्चारणपरिमाणकालं स्थित्वा वेदनीयायुनामगोत्राणां चतुर्णामघातिकर्मणामपि सर्वथा आयो
KORHAR