________________
*
*
*
आगतायामेवास्या कामसुभटाः कान्दिशीका भवन्ति । मयाप्यस्याः सक्षा मन्तव्या, अत: त्रियं बान्धवांच त्यक्त्वोभयलोकस्वार्थसाधिकानन्तमपभ्रमणैकदाधिका सप्तकलावधिप्रसाधिका चीतमया जिनदीक्षा स्वीकर्तव्या । मनस्येवं विचिन्त्य राजा न्यगादीत___यता न च राजभयं न च चौरभयं, इह लोकहितं परलोकसुखम् ।
नरदेवनतं वरकीर्तिकरं, श्रमणत्वमिदं रमणीयतरम् ॥ ३०॥ ततोऽई अयि प्रिये ! साम्प्रतं राज्यभार संत्यज्य संयमभारमजीकर्तुमिच्छामि । एतावत्कालं यावत् भोगात्तृप्तिनं जाता। यतः-न जातु कामं कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्धते ॥ ३१ ॥ परन्त्वेनं जरादूत विलोक्य मे मनो भोगात्परावर्तते । एतदैश्वर्य मोगाथाऽनित्या नीरसाश्च प्रतिभान्ति । यदुक्तम्-घेतोहरा युवतयः स्वजनोऽनुकूलः, सद्वान्धवाः प्रणयगर्भगिरथ भृत्याः ।
वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः, संमीलने नयनयोर्नहि किनिदस्ति ॥ ३२॥ राज्ञो वचनं श्रुत्वा चन्द्रावती औदासीन्यमाप । सा चैतादृश्नविरागोत्पादकवचनकथनेन पश्चाचापवती जाता । विषयोत्पादकानेकरार्तालापेन राज्ञो विचारस्य परावर्तने भृशं चेष्टमानायामपि राजा ततो न न्यवर्तत । निरुपारा स्वोक्तो खेदमावहन्ती || चन्द्रावती सकलकार्यसम्पादनानिपटीयसीं वीरमवीमानिन्ये, उभाभ्यां निवारितो राजा यदाऽऽत्मनः संकल्पितादचल क्ष न चचाल | 15 यता-अद्यापि नोझाति हरः किल कालकूट, कूर्मो बिभर्ति धरणी खलु पृष्ठभागे।
अम्मानिधिर्वहति दुस्सहवाडवाग्नि,-मंगीकृतं सुकृतिनः परिपालयन्ति ॥ ३५॥