________________
risखिलश्रेय मूलं तदेवाङ्गीकरणीयम् । अस्तु । मद्यसिक्तविषवल्लीव शनैः शनैर्वधिताया अपि तस्या अन्तःकरणे लचुने कस्तुरीवासनेव जिनमवासना किश्चिदपि नोदपद्यत । अस्यैव राज्ञः सुबुद्धिनाम्नो धीमखस्य नाम्ना रूपवत्यात्मजमा स्वन्यथानेन सहैव जिनमृतपानं कृतमिति पीयूपप्रसिक्त कल्पलतेन क्रमशो वर्द्धिता सा साध्वीनां संगत्या सद्धर्मशास्त्रेषु स्तोकगतिका जाता । यतः - संगतिर्याशी तादृक्, ख्यातिमायाति वस्तुनः । रजनिज्योत्स्नया ज्योत्स्न, तमसा व तमस्विनी ॥ १० ॥
अतो वादिस्वरूपज्ञा सा जिनपूजादिश्रेयः कार्येषु लीनतयाऽयरा | साधुसाध्वीनामाहारदानानन्तरं भक्षणस्य तु तथा संकल्प इन कृतो भवेत् । पूर्वभवसंयोगादेकदा नृपस चित्रसुतयोर्मिलनमभवत्, तेन तयोस्तथा मिथः प्रेम प्रसृतम्, यथैकाऽन्यया मिलित्वावर्तयेति कदाचित् विश्लिष्टयोरुभयोः क्षणमपि युगक्त् प्रत्यैयमेव । एकदा द्वाभ्यां विचारितम् - आवयोः पूर्णेऽपि प्रेणि पुनर्यद्यावां मित्रमर्तुके भवेव, तत्र सौहार्द बाधा पतिष्यति, तद एकेनैव वरेणाऽऽवयोः परिणयो विधातव्यः एवं कृतेऽविच्छिना प्रियता स्थास्यति । अनुकूलविया - विकसिताम्यां ताभ्यामित्थमेव करणं स्थिरीकृतम् । परं यदैनयोः प्रेम प्रादुरभूत्, तदा राजपुत्रा मिध्यात्वधर्मश्रद्धालुतां जैनधर्मद्वेषताञ्चाञ्जातवत्याः सचिवसुतायाः क्रमशो विदितायामपि तस्यां वार्ता, या चतुरस्वभावत्वात् पार्थित्रपुत्र तद्विषये किञ्चिद्वक्तुमुचितं नाबोधि | पुनस्तया ध्याम्-दीदृश्पा महचयावयोर्मिटप्रीतो कटुताऽऽपतिष्यवीतीयं वार्ता रमनाश्रेऽपि नो कार्या । अमात्यात्मजासनीडे नित्यमाहारार्थमागतानां साध्वीनां भक्त्या वन्दनम्, प्रेम्णा तासां भिक्षादिदानम्, गमनसमये द्वारं यावदनुगमनमित्यादि कार्यममव्यं मन्यमाना नृपात्मजा तदर्थमन्तरदशत | एकदाऽमात्यात्मजां निजासनमुपवेश्य तत्पुरः साध्वीनां निन्दां कुर्वत्या • तयोक्तम्- प्रियमगिनि ! मदुक्तिस्ते प्रियाऽप्रिया वा प्रतिभातु, परमेतावदवश्यं कथयिष्यामि यदिमा आर्या नितान्तं निखपा