________________
।
भवन्ति, अत आसां संगतिनचिता । ईदृशामपवित्र स्त्रीणां तु गृह प्रवेशोऽपि न देयो यत इमा बकभक्तव बहिस्तु निर्मितसाधुदेषा अध्यन्तः कुटिला मवन्ति । अस्मासु मायानायं विस्तार्याऽस्मान् वञ्चयन्ति । अत्रत्यां वा तत्र तत्रस्यामत्रोक्त्वा जनानां मिथो विरोधोत्पादनन्तु तासां मुख्यं धर्मकार्य विद्यते । आस्माकीनेऽपि नगर आभिर्वञ्चिता अनेकनार्यः सन्ति, मिष्टवचनैरस्माकं वश्यन्तीनामासां यथार्थावस्था तभ्ववस्तस्या एव मार्जार्या इव जायते, यथा-भक्षिताऽनेकमूषिका मार्जारी वृद्धत्वे तपोभिषं विदधाति । गृहे यदाssसां भोजनं न लभ्यते, तदेताः शिरो मुंडयित्वा साध्च्यो भवन्ति, सद्भोजनायाऽस्मान्विविधां पट्टीमध्यापयन्ति । परं मादृशीनामाढकुलवां वालिकानान्वासी संग एव न कार्यः । यद्येतादृश्यो दश विंशतिर्वा साधव्यः कुत्रचिदेकत्रिता भवेयुस्तदा कृत्स्नं नगरमुवासयेयुः । प्रतिगृहं झोलिकां गृहीत्वाऽटनं भुक्त्वा पीत्वा चोदरे करस्फालनमेतदेव त्वासां नित्यनियमो वर्तते । ईशामार्याणां त्वमुपदेश शृणोषि तद्वरं नाऽऽचरसि चेश्वमाभ्य एकदाहारं न देयास्तयेमाः परितस्ते निन्दां विदधाना न जाने कति निश्वातितान्पूर्वजान्मृतकानुत्वनेयुः । अहन्त्वेतदर्थममूष छायापातमपि स्वस्मिन् वरं न मन्ये । अत्राप्यागता एवा विलोक्य
शुभं लक्ष्यते । एता न कस्यचिद् भवन्ति, न कस्यचिदभूवन् न च भविष्यन्ति । अतो माहशस्तत्तवः कोऽप्युसमजन एतास संगति न करोति, अतोऽहं त्वामपि चारयामि, आभ्यस्तु सदा दूरावस्थानमेव श्रेयः । नृपात्मजोक्तमेतद्वचो निशम्य रूपवत्या व्याहृतम् - प्रियवयस्ये ! त्वमेतत्कि भाषसे । सतीनां जुगुप्सा नोचिता । मद्गृहे याः साध्य आयान्ति, याचाहं गुरुवद् मन्ये या निरतिचारं पञ्चमहाव्रतान् पालयन्ति, लोभस्तु तासां स्तोकोऽपि नास्ति, संवेगत टाकतटहंसी निमानामभूषामेकस्याप्यक्षरस्य प्रतिदानं दातुं नालमस्मि । कृतमदुपकृतिष्वासु नंदू वृथा सूयाकल्पनां करिष्यामि तदा मे ध्रुवं नरके गन्तव्यं भविष्यति ।