________________
गुणावस्था रहसि संगते त्वं मन्मुखेन कुशलप्रवृत्ति पृच्छे, ताञ्च कथयेः कथंकारमपि चिन्तां न कुर्यात् । पुनस्तस्या एतदपि निवेदनीयम् - यन्महाराजेनोक्तमस्ति द्रागेवेत्याहं स्वचिरकालिकत्रियोगदुःखं हरिष्यामि । वयं पुनः पूर्ववदाभापुर्वी राज्यं करियमो दुर्जनाथ करौ मर्दन्तः स्थास्यन्ति । अत्र सिद्धाचलतीर्थ स्थसूर्य कुंडमहिम्ना मे मनुष्यत्वप्राप्तिता, परमहमत्र सुखेन विचमपि त्वद्विरहात्स्वजीवनमसारं मन्ये ।
यतः - चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते, माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते । रात्रिः कल्पशतायते विधिवशात्त्राणोऽपि भारायते, हा हन्त ! प्रमदावियोगसमयः संहारकालायते ६१ अतःपरं त्वां त्वद्धिताय सूचयामि श्रूवचनमंगीकृत्य त्वं मां न विस्मरेः । देशान्तरीप महासुखसम्पत्यपेक्षया स्वदेशीघाल्पसुखसम्पदपि निजेष्टतमांगिनां भवतीति मम तत्रागमने काचिदापत्तिनैव तथाऽत्रापि मे देवगुरुकृपया किञ्चित्क न वर्तते, तथापि तत्रागत्य तत्रामृतमवचन श्रवणादिमिलनसुखम्य तीत्रेच्छया बाध्यमानोऽस्मि ।
किंबहुना त्वदीयमुखपङ्कजं यदि विधारलं वार्तया, तवाधरसुधा यदा भवति किं सुधा नो सुधा ! | स्वदङ्गपरिरम्भणं यदि कृतं सुधागाद्दनै - स्त्वदीयानुग्रहस्तदपि धि धिगेन्द्रं पदम् ।। ६२ ।। इलाभेन नूनं वञ्चितेन मया स्थीयते, अतोऽयुनेश्वरं प्रतीयमेव प्रार्थना प्रवर्तते स शीघ्रमेवावयोर्मियः संयतु | मस्निन्दिनेपणे चास्मत्संगमो भषेचद्दिनं क्षेत्र धन्यं स्वात् । स्वया संगते सर्वमुदन्ते सविस्तरं कथयिष्यामि, पत्रेऽधिकले खोऽपाम्यत ।
-
१६