________________
HD
TRIOR
है स्त्रियाः पार्थे खगीभ्याऽवस्थानन्तु पर पामरत्वलक्षणमस्ति । तदर्शनं हृद्दाहक कर्थ सद्यते ? मम सकलं यौवन निष्फलमेव निरगम्त ।
मम दुःखस्मृतिरपि स्वान्तं नितान्त खंडनः करोति, मस्यामवस्थायां जीवनमपिव्यर्थम् । अस्यो दुराशायां कियन्ति दिनानि गमयि- 2 | प्यामि ? इत्थं विहङ्गो भूत्वा स्थित्यपेक्षपा मृत्युमिलनमेव सहस्रगुणं श्रेयस्कर विद्यते । अहमेतस्मिन् कुंडे कथं न निपतेयम् १ यथैषां |
समस्तदुःखानामन्तमेत्य मत्कल्याणोदयो भवेत् । अत्र जगति का कस्याऽस्ति ? कस्प माता कस्य पिता, कस्य स्खी कस्य नगरी, | न कोऽपि कस्यचिदस्ति, एषु मोहकरणं निष्फलमेव | यत:कोऽहं कस्मिन् कथमायाता, का में जननां को मे तातः इति परिभाषयतःसंसार, सर्वोऽयं स्वप्नव्यवहारः॥
एतेषु कश्चिमामकीनोज दुःखे सहायको नाऽभूत् । पुनरहमेव कियत्काल सदाचायां जीवस्तिष्ठेयम् । अत्राऽमारे संसारे तु । सर्वः स्वार्थस्यैव सम्बन्ध्यस्ति । इत्यमता वा चिन्तयन् कुक्कूटराजो वैराग्यं भेजे । पता-पुत्रमित्रकलत्रेषु, सक्ताः सीदन्ति जन्तवः । सरम्पकार्णवे मग्नाः, जीर्णा वनगजा इव ॥ ३८॥
स स्वान्ते संसारासारतां चिन्तयननन्तरं तत्र पीकडे पतनमेव वरमिति स्थिरीचकार ।। __ यतः-उद्घाटितनवद्वारे, पञ्जरे विहगोऽनिलः । यत्तिष्ठति तदाश्चर्य, प्रयाणेऽनिश्चयः कुतः ।। ३९ ।।।
इत्थं ध्यायस्तदानीमेव स कहे निपपात । एतदावलोक्य क्षुब्धया प्रेमलयापितम-विहाराज! त्वयेदं किं कृतम् ? अधुनाई गत्वा शिवमाला स्वपितरौ च किं कथयिष्ये १ मया ते किमपि कष्टमपि नादायि । प्रायस्त्वया मत्परीक्षार्थमेवैवं कतमिति लक्ष्यते, त्सस्यमिदमेव तहमपि त्वत्पृष्ठे स्थातुं नेच्छामि । या गतिस्त्र भाविनी सैव ममाऽपि भविष्यति । यतः
SUSTATREMIERSE