________________
॥
नृपतिकिरीटा - त्पतितं भूमौ तिरोहितं रजसा । विधिविलसितेन रत्नं, जन चरणविडम्बनां सहते २१ त्वया वीरमतीतो विमोच्याऽहमन्त्राऽऽनीतः, भतस्तवोपक्कतिरवश्यं मया मन्यये परं प्रेमला मद्वियोगेन दुखीपतेतराम् । तस्या इदमपि ज्ञातं न, यदिह जन्मनि पुनः पतिसंगमो भविष्यति न वेति । अतोऽत्र में स्थातुमिच्छा भरति, किस्तत्कार्य तदैव संभा व्यते, यदा त्वमेतदर्थ सहर्ष मामादेशं विदधीयाः । खो दुःखिनीं कृत्वा वा त्वदिच्छाविरुद्धोऽमन्त्र स्थातुं नेच्छामि । त्वदुपरि मे किञ्चिद् बलमपि नास्ति, मां तु त्वं यत्र नेष्यसि तत्रैत्र मे गन्तव्यं मविष्यति । यथाऽजापालकोऽजापाः कर्ण कृत्वा यत्र वां नयति, तत्रैव तस्या गमनीयं भवति । कुक्कुटस्येदं वचनमाकर्ण्य शिवमाला ग्लानाऽऽस्या जाता, तस्या उभाभ्यामक्षिम्यां वारिधारा निःसर्तु लग्ना | अथ हृदयं निरुध्य तयोक्तम् — हे भामानरेश ! भवान् प्रेमलायाः प्राणाधारोऽस्तीति वृतं मे त्रिदिवं नाऽऽसीत् । अधुना मया ज्ञातुं शक्यते, यदत्र स्थितौ भवतस्तस्पाच कल्याणमस्ति । साम्प्रतमदं भवतामस्मिन् कार्ये विरोधिनी न मविष्यामि । यतः मा गा इत्यपमंगलं व्रज इति स्नेहेन हीनं वच स्तिष्ठेति प्रभुता ययारुचि कुरुष्वेत्यप्युदासनिता | किं ते साम्प्रतमाचराम उचितं तस्योपचारं वचः, प्रस्थानोन्मनसीत्यभीष्टमनुजे वक्तुं न शक्ता वयम् ||२२||
भवन्ह सहर्ष मुक्या गमिष्यामि । मम सहवासेन भवान् स्वप्रियवा मिलामि एतन्मत्करोऽल्पानन्दस्य विषयो नास्ति, अनेन मे सर्वा सेवा सर्वश्व परिश्रमः सफलो जातच स्वशुश्रूषणस्यैतत्फलं विलोक्य स्वजीवनमपि धन्यं मन्ये । इत्थमोर्वार्तालाप: प्रवर्तमान आसीत्, अत्रान्तर एव दुहितुरनुरोधेन राजा मकरध्वजः स्वयमेत्र तत्रागतवान् शित्रकुमारेण च वस्