________________
CH
| परमादरः कृतः । ततोऽननीपेनासनग्रहणानन्तरं शिवकुमारं प्रत्यमिहितम्-अहं तं कुक्कुटमादातुमेव भवत्पार्थे समायाताऽस्मि । चेद् भवता सहर्ष स दास्यते, तदाई मस्ये, यद् भवता मद्वचनं मत्वा महितुर्जीवदान दसम् । एतदर्थमहं भक्तश्चिराय ऋणी भविष्यामि, अतोऽधिकमन्यन्मया कि वक्तव्यम् १ नटराजेनोक्तम्-राजन् ! भवान, विहामं साधारणं न जानातु । मदोघे स्वयमाभानरेश एवास्ति, अत एतावत्कालमेतद्दानस्येच्छा नाऽऽसीत, परं यदा मवानेव स्वयमेवदर्थमायातस्तदा सदानास्वीकारमपि मे नोचितम् । ममाऽवस्था तु साम्प्रतमुभयतः स्पाचारज्जुरिव जायमानास्ति । अत्रान्तर एव शिवमालया माषितम्-देव ! अस्यैव कृते न जाने क्रियन्ती राजानो महाराजाश्वासास्वसन्तुष्टाः सन्ति, कियन्तश्च शात्रवं बद्ध्वा स्थिताः । अस्य पृष्ठेऽमामिपहुकष्टमपि सोडे, अत एतदर्पणार्थमनिच्छामवनं स्वाभाविकमस्ति । परं भवचनया प्रेमला स्नेहला मम सत्या वयस्या विद्यते, इत्यह| मेतद्विश्राणने स्वीकार कर्तुं न शक्रोमि । यतो नीतिशास्त्रेऽपि पइविधं सुप्रीतिलक्षणं समुदितम् । यतः ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । भुक्ते भोजयते चैवं, षड्विधं प्रीतिलक्षणम् || २३ ।। |
राजन् ! भवान सुखेन नयतु युवयोः सदैव शमस्तु । अस्य प्राणेभ्योऽप्पधिका रक्षा कर्तव्या. आभानरेश एवायं बोद्धव्यय । अमुं सामान्य पक्षिणं मत्वाऽस्य रक्षणे प्रमादो न विधेयः, अनेन भवत्सुतायाः सकलमनोवांछापूर्विमविष्यति । इत्याभाष्य नव्या | शिवमालया कुक्कुटराजो राज्ञो मकरध्वजस्य हस्ते समर्पितः । राजा में प्राप्य मोदमानो नटराजस्य कपालता कीर्तयन् स्वावासमा- 2 जगाम । ततो राजा प्रेमलां स्वनिकटे समाहूय प्रोवाच-प्रियपुत्रि ! त्वदर्थमिमै वाप्रचूड समानीतवानस्मि । अयं स्वया यत्नेन