________________
| त्वमेकः पुरुषरत्नमतो विश्वासोऽस्ति, यवं मदीयेच्छां निश्चयं पूरयिष्यसि । यतः उत्तमोऽमार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । याचकांच्यमानोऽपि, दत्ते न त्वधमाधमः ।। १७ ॥
नृपोक्तं निशम्य नटोचोचत-धराधिप । अयं कुकुटस्त्वस्माकं सर्वस्वमस्ति । स कथमप्यस्माभिदातुं न शस्पते, पुनरपि वयं गत्वा तं कुकुटं प्रार्थयामः । चेत्तस्यात्रावासेच्छाऽभविष्यत्तदा तमत्राऽवश्यं सहर्पममोक्ष्याम । इति कथयित्वा शिवकुमारः
स्वोचारकमेत्य शिवमालासमक्षे कुक्कुटराजाय सर्व वृत्त न्यवेदयत् । तदाऽऽकर्ण्य प्रमोद प्राप्तः स मानसे ध्यातवान-इदन्तु जा सुशोमनं जातमातुराऽनुकूलं वैद्योपदिष्टमित्र । अस्य रात्रः, एतन्नगरस्थ, अस्याः कामिन्याश्च संयोग विनाऽस्य मिलनसोभाग्यस्य कदा संभव आसीत् ? सतत् कस्याप्युरुश्रेयसः फलं बोद्धव्यम् । ___ यता कुलं विश्वलाध्यं वपुरपगदं जातिरमला, सुरूपं सौभाग्य ललितललना भोग्यकमला |
चिरायुस्तारुण्यं बलमविकलं स्थानमतुलं, यदन्यच्च श्रेयो भवति भविनां धर्मत इदम् ॥ १८॥ घेच्छिवकुमारो मामत्रैव मुक्त्वा गच्छेचदा चारुतरं स्यात् । इदानीमतिप्रसत्तिभाज कुक्कुट विलोक्य विदिततभावा शिवमाला खिमा भूत्वा तं प्रति वक्सुमारेमे-स्वामिन् ! ममैतादृशः को मन्तुरभूत ? येन मय्वसन्तुष्टो भवान, मया जात्वपि भवन्सुसेवायां ।
त्रुटिन कता, सदैव स्वप्राणवद् भवान् रक्षितः । ज्ञातेऽज्ञाते च न किमप्यपराधम, भवत्कृतेऽनेके राजानो महाराजादयश्च मय्यप्रM समा जावास्तथापि शिरसि निधाय भवन्त चतुर्दिक्षु प्रांता । जगति घटिकामात्रकृतेऽपि केनचित्संबन्धो जायते, स तु तस्य जीवननि
हिं करोति, पुनरावयोर्नवाधिकस्य प्राचीनः सम्बन्धो विद्यते, एवं सत्यपि मया न ज्ञायते यदधाकस्मिकोऽस्येष्टसम्बन्धस्य विच्छेदो