________________
X
14
उन
प्रतिमाति । तथ्यं विदम्-कर्मणा यत्कियते तत्केनाऽपि फतुं न शक्यते । प्राणिमात्रेण सुखदुःखयोरनुमत्र पूर्वकमैय कास्पति ।
यतः-यथा धेनुसहस्रेषु, वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म, कर्तारमनुधावति ।। १५ ।। ___ नात्र सन्देहलेशोऽपि यत् परमात्मना कयाचिदपेक्षया कमैव कर्तरूपेण परिणतीचक्रे । बत्से । तव भांतिदूरे वर्तते तेन साक्षा. | संगमस्त्वसंमात्यः, परं घेचं कथयेः, तदा नटपार्थादमुं ताम्रचूई नीत्वा ते ददानि । तल्लालनपालनादौ वं संलग्ना स्था. स्पसि, तेन तव दिनानि सुखेन निर्गमिष्यन्ति । एतदृते वयं कर्तुमेव किं धक्नुमा ? देवसमक्षे केपोचिकिमपि बलं नास्ति । यत:-कर्मणो हि प्रधानत्वं, किं कुर्वन्ति शुभा ग्रहाः । वशिष्ठदत्तलग्नोऽपि, रामः प्रबजितो वने ॥ १६ ॥ ___ यतः कर्मणां गतिविचित्राऽस्ति, इष्ट वैद्यापदिष्टमिव तमिच्छन्त्या तया तातोदितं श्रुत्वाऽतिनिर्बन्धेन व्याहतम् - पूज्यपितः ! महन्तु स्वयमेव भवते तदर्थ प्रार्थयामि । यथा भवेत्तयाज मेऽमुं तत्रत्यताम्रचूड दापय । अयं मत्पतिगृहखगोवर्तते, मतो मेयं परं प्रियः प्रतिभाति, एनमतिथि मत्वा स्वासने रवितुमिच्छामि । ततोऽनुकम्पया कथश्चिमटान् प्रचोध्य तव आनीय स दीयताम् । राशा झटित्येव निजभृत्येनाऽऽकारितोऽग्रेसरो नटस्तदानीमेवोपराजमागत्योपस्थितोऽभूत् । भूपविना परमादरेण ते प्रति जलिप| तम्-भोः शिवकुमार ! तत्र साथै योऽयं कुक्कटोऽस्ति, स मे दुहितः पतिगेहस्य वर्तते । इयं वार्ता गुप्ततमाऽस्ति, पतोऽतिस्| क्या कामपि वार्ता कर्तुमशक्तोऽस्मि, परमेतज्ज्ञापने मम काप्यापतिर्न विद्यते, यदद्य षोडशाब्दे गते मया त्वदामाद रामचन्द्रस्य ६ | प्रवृत्तिः श्रुता । प्रेमलाया अप्पयं चरणायुधश्चितरंजकोऽस्ति, यतोऽयं तच्छ्यशुरगृहको विद्यते । अतश्चमिमं देयास्तदा न PI केजलं तवोपकारमेव मस्ये, अपि तु नवोदितं सर्वमस्य प्रतिदान दास्यामि । यमप्यत्र विषये मम किमपि प्रभुत्वं नाऽस्ति, तथापि