SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ | तम्-इतोऽष्टादशशतकोशमिते दूरे देवपुरीषामापुरी नाम नगस्ति, सत्र राजा चन्द्रो राज्य शास्ति स्म, परं तस्य विमात्रा चीरमत्या छन्नीकृतोऽस्माभिः स न दृष्टः, वीरमती तु राज्यं कुर्वती दृष्टा । अस्माकं फ्रीडां विलोक्य प्रसन्नया तयाज्यं वाम्रचूड: पारितोषिकतया दत्तः । रात्रश्चन्द्रस्य महिष्या गुणावल्याऽयं पालित आसीदिति श्रुतम्, सा चाऽस्योपरि महास्नेहं विहितवस्थासीदिति सा कथमप्येनं दातुं न प्रसेदुषी । परमेकदास्मिन् वीरमती रुष्टा सती मारणायोयुक्ता दयालुभिरिता, अयश्च कृपया मरणाद्रक्षितः । यतः यदि ग्रावा तोये तरति तरणियपुदयति, प्रतीच्यां सप्ताचियदि भजति शैन्य कयमपि। यदि मापीठं स्यादुपरि सकलस्यापि जगतः, प्रमो सत्त्वान तमिल वरानि सलम् ॥ १४ ॥ ततः कुक्कुटेन मृत्युदुःखान्मदात्मजा संबोधिता, तस्याश्च कथनेनाऽस्माभिरय मार्गितः । इदं सकलं बलमस्यैव वर्तते, अस्माभिः समस्तैरेनं स्वभूपति मत्वाऽस्य दासत्वमङ्गीकतमस्ति । अद्य नवाग्देभ्यो भ्रमन्तो वयमत्रागताः स्मः, तस्येदं वृत्तं निशम्य सौराष्ट्राधिपो राजा मकरध्वजः प्रससाद् । प्रेमलाऽपि नामाऽऽकर्ण्य मुमुदेतरामिति तस्याः स कुक्कुटोऽतिप्रियो भवितुं लग्नः, पर राजा चन्द्रः सम्प्रति कुक्कुटरूपेणाऽवर्तत, अतः सा वे शातुं न प्रत्रभूव । यदेयं नटमंडली राशो मकरध्वजस्य सविधे समायाता तदा प्राडारम्भोऽपि बभूव, इतीवस्ततो भ्रमणमशोभन मत्वा नटराजेन प्रोक्तम्-राजन् । भवदादेशश्चातुर्मास्यं वयमत्रैव व्यतीयामः । तदा प्रसत्तिभाजा सादरं राजाप्यनिहितम्-सुखेन भवन्तोत्र स्थातुमईन्ति । ममाप्यनेन परा मुद् भविष्पति, यतो मे भवद्भिर्मवदीय मटेन चातिप्रेम जातमस्तीति राबः कथनमवधार्य तत्रैव तस्थिवांसो नटाः प्रत्यहं राजसमिती समेत्य गायनकलया नृपादीनां मनो रखयामासुः । अथान्यदा राज्ञा मकरध्वजेन प्रेमला प्रत्युक्तम्-प्रियपुनि ! पूर्व तव कथनमसत्यं जानतो मेऽधुनावारशस्तथ्य R
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy