________________
तत्र पुष्पाणां राशि कृत्या, तत्र कुक्कुटराजस्य पिञ्जरं संस्थाप्य चानन्तरं प्रलम्बमेकं वंशमारोप्य, तं रज्जुभिर्दृढं वमन्धुर्येनेवस्ततो न चलेत् । प्रगुणिते नाटकीया तिसुन्दरसर्वोपकरणे शिवमाला भूषणवाद्यैः सुसज्जिता सती वेष निर्माण वंशपार्श्वे समेत्य तस्थौ, तस्याः परमाद्भुतां लावण्यसम्पत्ति वीक्ष्य समाकृष्टचेतसः सकलसभासदश्वकिता बभूवुः ।
मतः- गुण आकर्षणयोग्यो, धनुष इवैकोऽपि लक्षलाभाय । लूतातन्तुभिरिव किं गुणैर्विमर्दा सहैर्षहुभिः ॥ ९ ॥
मकरध्वजराजोऽपि स्वान्ते वस्था नितान्तं श्लाघां कर्तुं प्रवृत्तस्तेन प्रेमलालच्छयपि खेलावलोकनायाऽऽकारिया । तथा पूर्वमेव श्रुतमासीत्, यदाभापुर्याः कतिचिमटा इह समागताः सन्ति, ते च स्वक्रीडां दर्शका विद्यन्ते, अतः साऽपरिमिक्सवीमिस्तदानीमेवोपराजसभमागता, अत्यौत्सुक्येन च तेषां खेलां द्रष्टुमुपविष्टा सहर्षा । यथासमयं कुक्कुटराजस्यादेशमादाय चित्रमालाप्याश्चर्यजनकं स्वनाट्यं दर्शयितुं प्रावर्तत । सा वंशं तद्रज्ज्वाश्रयेणारुह्य, नानाविधमासनं नृत्यं व्यायामश्च कृत्वाऽदीदृशत् । तदद्भुतकलाकौशलं नेत्रपुटैर्निपीय मुक्तकंठं सम्पास्तां प्रशशंसुः ।
यतः - निष्कलङ्ककलयापि जनो यः, संयुतः स खलु पूज्यते जनैः ।
भद्र ! पश्य जडजोsपि धार्यते, शंकरेण शिरसा निशाकरः ॥ १० ॥
नादुत्तरिते सा भूजानि प्रणम्यैकत्र स्थिता सर्वतः, प्रथमं राज्ञा तस्यै पुरस्कारं दत्वा सा सम्मानिता । ततः परितो रूप्यकभूषणादीनां जनतामुक्तदृष्टिः पपात, पश्यतामेव जनानां तदग्रे सर्ववस्तूनां महती राशिरभूत् । तदैव कुक्कुटराजस्प दृष्टिः प्रेमलायामपततां दृष्टमात्र एव स उपलक्षितवांश्च षोडशवर्षानन्तरं स्वप्रिय निरीक्ष्य स्वात्मनि परां मुदमा । जडवस्तुनश्वरणामा