________________
-MCX
यादन्येन तस्य दरवात्संगमोऽसंभवः, परं मानवानां चरणो भवतस्तस्मात्सहस्रकोशव्यवधाने सत्यपि ते चेदिच्छन्ति तर्हि तेषामतिदुर्ल-17
भोऽपि प्रियसंगमो भवत्येव । प्रेमलां दृष्ट्वा कुक्कुटराजेन मनसि ध्यातमू-किं कुर्याम् ? अधुनाऽई विहङ्गमूतोऽस्मि, अन्यथा तु | यथेच्छमानन्दमनुभवेयम् । पुनर्मम प्रसः कोटिवर्षाऽऽयुष्का भूयात, ययाऽहं कुक्कुटो विरचितः, इतरथात्र कथमहमेत्य स्वप्रियया मिलेयम् । एतेषां नटानामपि शुभं भूयात, थैः सर्वत्र मे श्लोक मायद्भिरहमत्राऽऽनीतः। अन्य मयाऽवश्यं कस्यचित्पुण्यात्मनो मुख. मीवितं यतोऽधतायश्चिरान्मे बिसवा दर्शन मालम् । स जमानुभवक्षनाद वियोगावसानमागत्य संयोगस्यारंभोजनि। उक्तमपि-स्वयं कर्म करोत्यात्मा, स्वयं तत्फलमश्नुते । स्वयं भ्रमति संसारे, स्वयं तस्माद्विमुच्यते ।। ११
अद्यतन दिनं मस्कृतेऽत्युत्तममस्ति, अतःपरं चेदेग्यो जायाजीयेभ्यो लास्वा प्रेमला मा निजपार्श्वे स्थापयेत्तहि मे पुनर्मनुष्य-९ त्वप्राप्तिः संभाव्यते, ममाखिलो मनोरथश्च सेत्स्यति । परमेषा वार्ता तदैव भविष्यति, यदा शिक्माला सहर्ष मां प्रेमलायै दद्यात्।। यदा ताम्रचूडाऽधिप इत्थं विचारोदधौ निमग्न आसीददैव प्रेमलाया दृक्शातस्तदुपर्यपतत् । ततः कृशाश्विनश्चरणायुधाधिपं प्रणमतो | विलोक्य प्रेमलाया मनस्थाश्चर्यमुदयादि तदा दचाऽवधाना सा कुपाटाजं विलोकितु लग्ना, सोऽपि तत्समुखं द्रष्टुं लगः । उभयो मैत्रे मिलिते सत्येवोभौ तथा प्रेम्णा मियो गुम्फितो यथोभयोः स्वशरीरादेरपि झानं नाऽतिष्ठत् ।
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य विशपरिच्छेदे कुक्कुटराजे प्रेमलायाः प्रेमभधनम्अधोभयोमिथश्चक्षुर्मिलने सति तयोश्चक्षुषी पोडशवर्षेश्चन्द्रचकोरयोरिख मिथो मिलनेच्छायाः प्रभुतत्वाग्निनिमेषेऽस्ताम् ।