________________
ज
11
करतलगतमपि नश्यति, शिव शिव भवितव्यता विषमा ॥ ७ ॥
किति? इदं माविमाकर्ण्य सखीभिरुक्तम् — प्रियस्वसः । तव पुण्यश्रेणी सदैव शुभं करोतु, तत्र धारणापि फलवती भूयात् । पितृगृहे सुखिन्या अपि खिया वास्तविकशान्तिसुखप्रदायकं एतिगृह मेवाऽस्ति | पुनर्मवत्या तु चन्द्रराजतुल्यः प्रियो लब्धस्तं स्वजीवने सकृदषि यो द्रक्ष्यति, स कदाचिदपि नो विस्मरिष्यति । भवत्या जपतपश्चर्यादिकमपि बहु कृतम्, देव्या दत्तोऽप्यवधिर्दीर्घतर: समर्पि पूर्णो जातः । अधुना पतिदेवो भवत्या यद्यागत्य मिलेत्तर्हि नात्र कश्चिदप्यलीकः । यथाकालमत्राप्योदुम्बरोsपि फलति, करीरेऽपि पत्रपुष्पादि जायते, शुष्कतडागोऽपि जलैः पूर्यते, तथा भत्रत्या मनोऽभिलाषः कथं न पूर्णो भविष्यति १
यतः - नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च जन्मकृतापि सेवा |
कर्माणि पूर्वतपसा किल सञ्चितानि काले फलन्ति पुरुषस्य यथेह वृक्षाः ॥ ८ ॥
इत्थं चयस्याभिर्वार्तालापं कुर्वती प्रेमला यदाऽऽसीत्तदानीमेव कुक्कुटराजस्य पिञ्जरेण सह नटमंडली राजसदसि समागता । राज्ञो जयशब्दे कृते नटराजेनाऽभिहितम् - राजन् ! तब सौराष्ट्रदेशस्य विमला पुर्याश्च धन्यवादोऽस्ति चिरादुत्पन्ना मम तदर्शनाभिलाषाऽद्य सफला जाता । अनेकदेशेध्वटनं कुर्वद्भिरस्माभिर्दे एवं नगर्यो दृष्टे - एकाभापुरी द्वितीया विमलापुरी च, जगति कापि पुरी अनयोः सादृश्यं प्राप्तुं नार्हति । इत्थं विमलापुर्या बहुलावां विषाय नटेर्नाव्यविधानमारेभे – ते प्रथममेकं स्थानं संमाये