________________
यतः-दषत्रिः सागरो घर, इन्द्रजिन्मानवैर्जितः । वानरर्वेष्टिता लंका, जीवनिः किं न दृश्यते ॥५॥ ___ यदसंभाव्यमपि तत्काले देवेन संभाव्यते, ममात्रागमनेच्छाप्युत्कटाऽऽसीदिति मत्वैव प्रायो विधात्राऽहं पक्षिरूपेणाय प्रेपितः । इता कुक्कुटाऽधिपे तादृविचारमग्नेऽकस्मात्प्रेमलाया वामाक्षिस्फुरणं जातम् । सा तदानी सानासे सखीभिः सह सममुपविष्टाऽऽसी-17 तयाऽविलम्बितमेव ता गदिताः—प्रियभगिन्यः ! अद्य मे वामेक्षण स्फुरदस्ति । संभाव्यते यन्मे प्राणप्रियः समेत्य संगच्छेत, ज्ञायते । च दुःखदायिवियोमस्यावसानमागच्छेत् । ममोद्वाहस्यापि षोडशाब्दी जाता कुलदेव्याप्युक्तमासीत, यत्षोडशाग्दे जाते सवास्थ वियोगस्यावसानमायास्यति । सम्प्रति मोजधिरपि पूर्णो जातः, परमहं न ज्ञातुं शक्रोमि, यदयं योगः कथं भविष्यति ।। अथवा-यस्माच येन च यथा च यदा च यच, यावश्च यत्र च शुभाशुभमास्मकर्म ।
तस्माच तेन च तथा च तदा च सच, तावच्च तत्र च विधातृवशादुपैति ॥ ६ ॥ कचामापुरी क च मम प्राणनाथः ! इतो गतेन तेन न किमपि वाचिकं न च पत्रादिकं प्रेषितम्, अतो मया कथं मन्तव्यं । oil यत् स मे दर्शनं दातुं कृपां करिष्यति ? परं देव्याः कथनमपि मिथ्या न भवति, यतो लोका अपि कथयन्ति, शास्त्रेऽपि च श्रूयते- 151
'अमोघं देवभाषितम् । एतस्यापि परीक्षा भविष्यति । सकृद् यदा चिन्तयामि, यन्मे प्रियः सहस्रक्रोशव्यवधाने विद्यते,
तदा मे स्वान्तं नैराश्येन म्रियते । अपरपक्षे यदा देव्या वचनं स्मर्यते, अद्य जातशुमशकुनश्च विचिन्तयामि, तदा लक्ष्यते यद- 1 | यवयं कोऽपि लाभो वा मे प्राणवल्लभसंगमेन चिरकालिकवियोगदुःख दूरीकृत्य निजेप्सितसुखावमरो भात्री।
यतः-सन्न भवति पन्न भाव्यं, भवति च भाव्यं विनापि यत्नेन ।