________________
ब.
स
का प्रबहमाना प्रदृश्येथाः । कुक्कुटराजीयामिमा भूमौ नखलिखिताक्षरमालामालोक्य लीलारती किश्चिन्मनसि धैर्यमागमदिति तस्याहा स्तवावस्याने स्वास्थमल्पं प्रत्यैयत । ततः सा तभाश्वासयन्त्युवाच हे राजन धर्मवन्धो ! मवान स्वमनसि किमपि खेदमा कुरुताम् । ५
यत:-नाऽभूम भूमिपतयः कति नाम वारान् !, वारानभूम कति नाम वयं न कीटाः ।
तत्संपदां च विपदां च न कोऽपि पात्र-मेकान्ततस्तदलमङ्ग । मुदा शुचा वा।। २००॥
यदि भवदीयेष्टदेवेच्छा भवेचदाहायैव भवतः स्वराज्यस्य राज्यादीनाश्च प्राप्तिर्भविष्यति । यदि सुदिनं नाऽस्थाचदाध्यमशुभ|| कालोऽपि चिरं न स्थास्यति ।
यतः-पातितोऽपि कराघातै-रुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्ताना-मस्थायिन्यो विपत्तयः ॥ १॥
अहमद्यतो भवन्तं भ्रावरं मंस्ये, त्वयाप्यह स्वभगिनी बोद्धव्या, विधात्राऽस्प सम्बन्धस्य स्थापनायैव भवानत्र प्रेषित इति वेनि । | परमाश्योरयं संगमः क्षणिकोऽस्ति, अवो यदा भवतो मनुष्यत्वप्राप्तिर्मरेत्तदैकस्य भ्रातुः सम्बन्धेनाऽवश्यं मे दर्शनं देयम् । इदानीं मया । यद् रम्यारभ्यमुक्तं भवेत्तत्क्षन्तव्यं, अध मवन्मिलनेन मे सकलमपि जीवनं सफलं जावं समये सरणीयेयं निर्गुणापि भगिनी ।
यतः-दोषाकरोऽपि कुटिलोपि कलङ्कितोऽपि, मित्रावसानसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हरवल्लभतामुपैति, नैवाश्रितेषु महतां गुणदोषशका ॥२॥ भवत्पुण्यापलिराश्योराशाः शीघ्र सफलयतु । एवं कुक्कुटराजेन सह बालापादिकं विधाय लीलावती वं नटराजसभिषौ ॥