________________
4
ज-
%
+
+
+
SABRECHARG
हे चरणायुधेश ! एतत्समस्तं पश्यन्त्या मयैतदेव लक्ष्यते, याचं मत्तोऽप्यधिको दुःखी वर्तसे । ताकीनस्यैतदुःखस्यायेइन्तु स्त्रीय सकलं दुःखं विस्मृतवती । कि त्वं स्वकीयदुःखनिदान मे न निवेदयिष्यसि ? तदीयामिमामुक्तिमा कण्यं तेन निजचरणनखेन भूमौ । विलिरुष दर्शितम्-अहमाभापुर्यायवामियो राजा विकार निमार पुकारो विहितः, स्वराश्या गुणावल्या वियोगेन । दुःखाधौ पतितो विरहवाडवेनाइनिशं दह्यमानदेहोऽस्मि | एतदेव मे दुःखमुख्यकारणं जानीहि ।
किमधिकम्-तद्वियोगसमुत्येन, तचिन्तापिपुलार्चिषा । रात्रिन्दिवं शरीरं मे, दयते मदनाग्निना ॥ ९८ ।। | पुनरेकेनानेनैव दुःखेन मे दुःखस्यान्तो नास्ति यतो ममेत्यं सर्वत्र नटैः सत्राऽटित भवति । कुत्र मे सा पुरी ? क्व च मे तद्राज्य ? | कुत्र च मे सा महिषी? क च सा मनुष्यरूपेण स्थितिः क च पक्षीभूय क्लेशभोगः, एतत्सर्व पश्यतस्तु मम दुःखानामन्तो न दृश्यते।
उक्तमपि-एकस्य दुःखस्प न यापदन्तं, गच्छाम्यहं पारमिवार्णवस्य ।
तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वना बहुलीभवन्ति ॥ ९९॥ हे लीलावति ! तव परिणेवा विदेशे गतोऽस्ति, स तु जात्वपि पश्चाद्वलिष्यत्येव, परं मम वियोगस्यावसानं मविष्यति नवेतीश्वरो ति । अयि भगिनि ! मम तु धारणा विधये, यावं मादृग् दुःखभाग नासि, मम तव च दुःखे गिरिसर्पफ्योरिव महदन्तरं वर्तते, मम राश्या दुःखस्याग्रे तव दुःखमगणनीयमस्ति । अतस्त्वमपि किश्चित्तच्चमालोचय, यत्केवलमेकदैनिकपतिवियोगेनापि तवैव विषा दुःखावस्था जाता, सद। चिरकालवियोगवत्या मत्प्रियायाः का गतिः स्यात् । यत्संकटोदधितटं न दृश्यते, तद्विपत्प्रवाई त्वन्तु वदति