________________
विहगोऽसि पर पक्षिणोऽपि स्वप्रियां विना व्याकुलतामादधते । पुनरहन्तु नृजातिरस्मि, एका रमणी स्वरमणं विना कई विश्न ११ यदुक्तम्-कति न सन्ति जना जगतीतले, तदपि तद्विरद्दाकुलितं मनः ।
कति न सन्ति निशाकरतारकाः ?, कमलिनी मलिनी रविणा धिना ।। ९६ ।। त्वया प्राग्भवे न जाने कतिदम्पतिवियोगः कपटेन कारितो मवेत, अतो ज्ञायते यदत्र भवे त्वं तत्पापादेव पक्षी भूतोऽसि । यदक्तम-पापी रूपविवर्जितः परुषवाग यो नारकादागत-स्तिर्यग्योनिसमागतच कप मानी ज्ञानविवेकवुद्धिकलितो योमर्त्यलोकागतो, यस्तु स्वर्गपरिच्युतः ससुभग: प्राज्ञः कविः श्रीयुतः १९७॥
त्वं स्तोक निजमानसे विषारप परपक्षिासित विवेजमून्या भवति, समापि त्वन्तु पर निष्ठुरो निर्मोहन्ध लक्ष्यसे । यदि ते ४ किश्चदपि विवेकः स्यातहि प्रातरद्य शब्द न विदधीत, तदा मेऽपि स्वभर्तुवियोगो न जायेत । हे पक्षिराज ! तब तु मयि दयालवोs- | पि नाऽत्रातः, परं तव सौन्दर्य विलोक्य त्वपि मेऽनुकम्पाऽऽमच्छति । लीलावत्या इदं दुःखपूर्ण मर्मस्पृग वचनं निशम्य कुक्कटरा-13 जस्य स्वपूर्वावस्था स्मृतिपथमागता । तदानीभेव तस्याऽक्षिम्यामश्रुधारा प्रपतति सम, सच मुच्छामेत्य पिञ्जरे निपतितः । तस्येदृशीमवस्था निरीक्ष्य क्षुधा सती लीलावती पिञ्जरतो निष्कास्य स्वक्रोडे संस्थाप्य विविधोपचारेण तं सचेतनीकर्तुं प्रायत्त । वस्मिन् । सचेतनीभूते तयाऽऽलपितम्-ई विहङ्गराज ! मया तु सरलस्वभावेनैव सर्वा वार्ता कथिता त्वयि कोपोऽपि न कुतः, पुनस्त्वमित्यं कथमदुःखीयथाः । मम तु स्वप्रियस्य वियोगदुःखमस्ति, तो मयेयं सर्वा वार्ता कथिता, परं तवैतादृक किं दुःखं विधते, येन त्वं मूच्छितोऽभूः १ अहन्त्वसमञ्जसे पतिता मया तु त्वं शान्तिदो ज्ञातः, परं वैपरीत्येन मम तुभ्यमेव शान्ति दातुं भवति ।