________________
-
द्राज्यं मृन्मर्थं वर्तुं प्रभवामः । यदि भवतः प्रत्ययो न स्वाचदा सिंहलराजः पृच्छ्यग्राम, एत्कुक्कुटार्थं तस्य कीदृशी गतिजांता १ । करय साहसं विद्यते, यस्तदभिमुखं नेत्रमुत्थाप्य कृया पश्येत् १ अहन्तु भवन्तमेतदेव कथयिष्यामि, य भवानस्य कुक्कुटस्य वार्तामैत्र जहातु । अर्थ कथितुच्छस्ताम्रचूडो नैव, अतोऽस्य प्राप्त्याचा भवतो न कर्तव्या । नटराजस्येदमुत्तरमाकर्ण्य विस्मितेन सचिवेन स्वदुहिता बघतोता -पुत्रि ! मयाऽतियोधितोऽपि नटजनः कथंचिदपि प्रसमो न भवति, अतस्त्वमिमं निरर्थकमाग्रदे मुश्च । अत्रावसरे किश्चिद् बोधिताऽपि लीलावती, परं कुक्कुटप्राप्ति विनाऽअजलग्रहणस्य तस्याः प्रतिज्ञाऽऽसीत्, अतस्तत्सभिधौ सकृत्कुक्कुटानयनस्यावश्यकता] वरीवर्ति स्मेति विचार्य धीसखेन नटराजमाकार्य गदितम् - मत्रानेकवारं क्षणमात्रार्थमपि तं कुक्कुटमानीय मे यच्छतु । अहं सं यथातथा पूर्ववत्सुरक्षितं प्रत्यर्थयिष्यामि चेद् विश्वासो न स्यात्तदा पुनरर्पणं यावत् मदङ्गजं स्त्रपार्श्वे रक्षतु । यदा भववरणायुधं प्रदास्यामि तदा भवताऽपि मे पुत्रः प्रदेयः । तस्याप्तिनिवेन्थमत्रलोक्प नटराजेन तद्वधोऽवधार्य मन्त्रिपुत्रं स्वसमीपे रक्षिस्वा कुक्कुटस्य पिंजरं मन्त्रिणे समर्पितम्, सोऽपि सादरेण तमानीय स्वात्मजायै प्रायच्छत् ॥
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्यैकोनविंशपरिच्छेदे वियोगस्यान्तः
ततः कुक्कुटराजरूप नेत्राह्लादकं लावण्यं दृष्टुंन लीलावत्या रोषो नश्पत्ति स्म तेन सा तस्य हार्दिक स्नेहं कर्तुं लग्ना सा निजा तस्य पिञ्जरं संस्थाप्य कुक्कुटं प्रति गदति स्म हे पक्षिराज ! त्वया सुधैव मया सपोऽरिव्यवहारः कथं कृतः १ बहिर्मनोदरोऽपि त्वमन्तर्मलिनो लक्ष्यसे । तव खो मे प्रियवियोगस्य हेतुर्जातस्त्वमनेन कल्मषेण कथं मोक्ष्यसे १ स्वर्णपिञ्जरे संस्थितस्त्वमविच्छि सुखमनुभवसि अतस्ते परकीयपराभवस्य कुतो वेदनम् १ परं हे ताम्रचूडाधिप । पतिवियोग: सतीस्त्रीणां परमसह्यो भवतितमाम् । वं