________________
म
नाऽनेकदेवज्ञानाह्वाय ससंकेत तेभ्यः सुमुहूर्वाऽवलोकनायोक्तम् । मन्त्रिणः सांकेतिकवचनेन लीलाधरस्य विदेशगमनविरोधदैवआर्मुहुर्मुः पचाङ्गं विलोक्योक्तम्—षमासान यावच्छुममुहूतो न दृश्यते, परमयमेतावत्कालं चेत्स्थातुं नेच्छेचदा कस्मिन्नपि दिने । उपसि कुकर्ट रुत एव यात्रों कर्तुमईति । इत्थमपि ममनै कृते विदेशे विपुलधनप्राप्तिर्भविष्यतीति तेषामिदं कथनमाकर्ण्य प्रषानेन तेभ्यो यथोचितं दक्षिणां दचा ते विसृष्टाः । शाखेऽप्युक्तम्
यथा-सस्यैकभूषणा वाणी, विद्या विरतिभूषणा । धर्मकभूषणा मूर्ति-लक्ष्मीः सहानभूषणा ।। ८९॥ अपि प-प्रदत्तस्य प्रभुक्सस्य, दृश्यते महदन्तरम् । दत्तं श्रेयांसि संसूते, विष्ठा भवति भक्षितम् ॥ ९॥
तसस्तेन यात्रायाः कार्यमिषेण लीलाधरं लीलावतीश्च स्वभवनमानाययत् । तदा तस्थिरनिवासायैकतो यात्रासमारोहः प्रारम्धः, अपरत्र सचियेन समस्त स्वसंरकमडलमाय तेम्पो रहस्वरूपणादिष्टम् नगरे यावन्तश्चरणायुधा भवेयुस्तान सानेकर नगराद् बहिः
। यथा नगरे नैकोऽपि ताम्रचूडोवशिष्येत, यसस्सद्रवं शण्वन्नेव जामाता परदेश प्रयास्यति । एतद्रहस्यं यथा जामाता नाम
गच्छेतथा सुगुप्तेन भवितव्यमित्यपि पंदितव्यम् । एतवृत्तान्ते प्राप्त एव सेवकैनगरस्थाः सर्वेऽपि कुक्कुटा प्रामाद् बहिः प्रेषिताः । ४ इतो लीलाधरः स्वमार्गसामग्रीप्रगुणीकरणे तत्पर आसीदेवेति कथमपिरात्रि व्यत्याययत् । प्रातर्यदा चरणायुधस्प प्रलपनवेलोपस्थिता, xि
| तदा लीलाधरः सावधानकर्णेनोपविष्टः परं नगरे यदा कुक्कुटो भवेत्तवा वदेदिति शनैः शनैः प्रातरभूत्परं तद्ध्वनिः कुत्रापि नाऽश्यत । का तद् दृष्ट्वाधीरो लीलाधरो वक्तुमारभत-यात्राऽवसरो निर्गच्छति, असोऽहं त्वरितमेव बजामि। परंधीसखेन कुक्कुटशब्दं श्रुत्वा गन्त६ व्यमिति गणकगदनमुक्त्वास निवारितस्ततो निलयायस्य तस्य लीलाधरस्य स्थातव्यमेवाभूत् । पुनरन्यस्मिन् दिने कुक्कुटे वदत्येव यात्रा
RS43c