________________
मौनत्वेनैव सुप्तस्वावल्लीलावती पूर्ववल्ललितगत्या हावमारविलासं दर्शयन्स्युपलीलाधरमागता परमन्यदिनवत्तस्य हासालापविषयभो| गादिकन्तु दूरे सिष्ठतु, प्रत्युताय तेन नेत्रमुत्थाप्यापि तत्संमुखं नावलोकितं स तु स्वविचार एव निमग्न आसीत् । तस्यैतामवस्थामवलोक्य तयागादि-प्रिय ! मयाऽऽकर्णितं यद् भवानन्यन्न देशे गन्तुकामोऽपित, परमेनं गपो मधुम्यो रुष्ट्वा गमनं न वरम् । ममैतादृशः कोऽपराधो जातो येन भवते मदभिमुख दर्शनमपि नो रोचते। अन्यजनरुष्टेन मत्रता गन्तुं शक्यते, परमहं भवन्तमेवं जावपि गन्तुं न दास्यामि । एतादृशि स्नेहेऽकस्माद् पियोगे जाते पुनर्न जाने कदा संयोगो भविष्यति । अतो यावत् मवेसत्र गमनविचार एव त्यज्यताम् । अथवा सहास्यविनोदं समिलित्वा यथासम्मति गम्यताम, तथा केपि भवन्तं प्रति दुर्भा न रक्षेयुः । इत्थं लीलावत्या स्वकान्तं निशां पावत्प्रबोध्य तद्विचारपरावर्तनस्य महती पेश कृता, परं दृढागूपति तस्मिन् लेशमाअमपि सा सफला न जाता। यथा-पथा चित्तं तथा वाचो, यथा पाचस्तथा फ्रिया: । धन्यास्त त्रितये येषां, विसंवादो न विद्यते ॥ ८८॥
पुनः प्रातस्तत्पित्राऽपि प्रबोधितो लीलाधरः स्वसंकल्पमयथार्नु कथमपि सम्मतो नाऽभूत, एवं सर्वोऽपि वृत्तान्तोमात्येनाऽप्याकर्णितः । तेन ध्यातं यदधुना लीलाधरस्य प्रतिबोधनेन कोऽपि लाभो न भविष्यतीति सेनको नूतनोपायो विचारितः । स धनदश्रेष्ठिसभिधौ समेत्यतं कथयति स्म-पद्यस्य विदेश एवं गन्तव्योऽस्ति, अयश कथमपि स्थातुं नेच्छति, तदाऽस्य रोधन न वरं, पर तत्र प्रचुरधनप्रामिः स्यात्तदर्थ शुभमुहूर्ते यात्रा कारयितव्या । भवत्सम्मतिश्चेत्तदोत्तममौहर्तिकानाकार्य कश्चिदुत्तमो मुहूर्त: पृच्छयेत । लीलाधरस्य जनकेनाऽपि मन्त्रिण इयमुक्तिः समर्थिता । लीलाधरोऽपि तत्र कमपि विरोधं नाकार्षीत, भवोमात्य
Re
%
%