________________
भवदछुलीषु रत्नखचितान्यंगुलीयकानि सन्ति, वानि वीक्ष्य प्रायो भवान् प्रसनो मवेत्, परं भयं फाऽपि गौरववार्ता । यतः 1 संसृतौ पामरोऽपि जन एतादृशीं मुद्रिका परिदधाति । परं महान्तमहं तमेव मन्पे, यः स्त्रोपार्जितेन धनेन जीवति, उरुमावना | भावयन् परोपकारश्च करोति ।
यतः-शानं बोधाय दानाय, धनं धर्माय जीवितम् । वपुः परोपकाराय, धारयन्ति मनीषिणः ।। ८४ ।।
मिचोरिमामुकि श्रुत्वा ब्रीडितेन लीलाधरेण तदनि स्पृष्ट्वोचे हे भिक्षुराड् ! अद्यप्रभृति त्वं मेगुरुजातः । अहं त्वदीयमेहै सदचनं निशम्य प्रतिकूलममत्वा सुशिक्षामेव निजात्मनि ग्रहीष्यामि, स्वयश्च व्यवसायादिकं विधाय धनोपार्जनप्रयत्नं विधास्यामि । का भिक्षुस्वित्थमृतमप्रियं वचः श्रावयित्वा तदैव चेलिवान, परं तत्कथनं लीलाधरहत्पटोपरि सम्यगचितमभूसेन स मनस्येव विदेश- IN
गमननिश्चयं चक्रे । पुनः स्वचेतस्येव वक्तुं प्रारेभे-परदेशो दुःखजनक इति लोकोक्तिनिःसारैव, यतो गृहे परदेशे वा तिष्ठतोऽ है खिलप्राणिनः प्राकनकर्मजन्यं सुखं दुःखं वाऽवश्यं मोक्तव्यमेव भवति ।
यतः अकारणं सत्त्वमकारणं सपो, जगत्त्रयव्यापि यशोऽप्यकारणम् ।।
___ अकारणं रूपमकारणं गुणाः, पुराणमेकं नृषु कर्म कारणम् ॥ ८५॥ ___ अतो गृहे तिष्ठतोऽपि दुःखान्मुक्तिरसंभवा, इत्थं दृढसंकल्पाऽऽकलितोऽसौ त्रुटितारामेकस्यां खट्वायां प्रसुप्तवान्, तदैव तरिपता || धनदोऽपि समागतः । गृहागतेन वेन तथाऽवस्थः सुप्तस्तनयो दृष्टः पृदय–प्रियपुत्र ! केन कदर्थितो येन त्वं रुष्टरसन् पतितोऽसि ? 8