________________
SARKAR
च्ययाचनं कथमपि पूरयितुं न शक्यते । तदा वेन गदितम्-कुक्कुटपाप्त्यै मे सामी समुत्को न विद्यते, पर मे राजमहिषी तदर्थ | ४ बहु लालायिताऽस्ति, पेत्तस्याः कुकवाकुरप नामिलिष्यसदा सा प्राणानस्यक्ष्यत् । ततस्तैरखिलैनेटैरूचे रात्री प्राणत्यागं करोतु । || परं वयं केनाऽपि प्रकारेण कुक्कुटार्पणाय वक्ता न भविष्यामः । यथा राज्ञः स्वप्रिया प्रियाऽस्ति, तथैवास्माकमप्ययं कुक्कुटोऽतीव || प्रियोऽस्ति । तेषां तद्वचनं निशम्य राजसेवको म्लानाऽऽस्य विधाय ततो चलित्वाऽऽयातः ।।
| उक्तमपि-दक्षिणाशाप्रवृत्तस्य, प्रसारितकरस्य च । तेजस्तेजस्विनोऽर्कस्य, हियतेऽन्यस्य का कथा ? ॥ ८॥ ६ राज्ञा यदा तदाननानटोक्तकृत्तमाकर्णितं, तदा कोपाऽऽकुलेन तेन वक्तुं प्रारेभे-अहमिदानीमेव तान् विडम्व्य ताम्रचूडमानयामि। । यता--अनुसरति करिकपोलं, भ्रमरः श्रवणेन साख्यमानोऽपि।गणयतिन तिरस्कारं, दानान्धविलोचनो नीचः ८१
द्रुतमेव स्वसैन्यं सजोकृत्य तदाक्रमणाय न्यगद्यत । परं नटसभिधावपि राजश्चन्द्रस्य रक्षणायापरिमितं सैन्यमासीदित्युमयोः ४|| सैन्ययोर्भाषणं युद्धं प्रवर्तितं, पत्तिभिः पत्तयोऽश्ववारश्चवारा योद्धं लग्नाः । विद्युदिवाऽसयो विद्योतन्ते स्म क्रियत्कालमुमाभ्यां | भटाभ्यां प्रधनं कृतं, परमन्ते सिंहलेशितः सैन्य पृष्ठं दर्शयित्वा कान्दिशीक जातम् । अनेन पराजयेन विगोपितः सिंहलपतिरनुतापं लेमे॥
यथोक्तम् नाभ्यस्ता विवादिवृन्ददमनी विद्या विनीतोचिता, खड्गाप्रैः करिकुम्भपीठदलनैर्नाकन नीतं यश l कान्ताकोमलपल्लघाघररसः पीतो न चन्द्रोदये, तारुण्यं गतमेव निष्फलमहो! शून्यालये दीपयत् ।। ८२ ॥
तदनन्तरं शैलूपैः पिञ्जरं गृहीत्वा पटहनादं कुर्वद्भिः पोवनपुरप्रस्थानाय प्रतस्थे, परितस्ताम्रचूडाऽधिपस्य च जयशन्दः प्रोचे ।