________________
1
=
| पते । तेन निजसौन्दर्येण विश्वमपि खाशीकृत्य रक्षितोऽस्तीवेति स चरणायुषो मेऽतीव रोचते । तं दिनाऽई तथैव व्याकुलीभवामि, यथायो विना मीना व्याकुलीमवन्ति । तेन में मनोऽपहतं मम प्राणास्तत्रैव संलग्नाः सन्ति, तस्माद्यथातथाऽनीय दीयताम् । भूपेन मणितम्-प्रिये ! एकेन खगेन सहेतावद्वाकरणं न वरम् । तेन कुक्कुटेन तु नटानां जीविका चलति, ततस्तन्मार्गणेनाऽपि ते 8 | कथं दातुं शक्ष्यन्ति ? यदि कोऽपि मम याचनं कुर्याचदा तस्मै कि त्वं मां दास्यसि १ तथैव तेऽपि कदापित दातुं न शक्ष्यन्ति, अतस्तदर्थे ते हठकरणं नोचितम् । तनिशम्य तया गद्गदस्वरेण प्रोक्तम्-प्रिय । तथ्यं ते वचनं परन्तेन विना मम नजं जीवनं मारभूतमिव ज्ञायते । नटानां धनप्रलोभने दचे सेजश्यं दास्यन्त्येव स्तो द्रव्योपार्जनाय संसारे संसारिणो जनाः किं कि न कुर्वन्ति । यतः यद्दर्गामटवीमदन्ति विकटं कामन्ति देशान्तरं, गाहन्ते गहनं समुद्रमतुलक्लेशां कृषि कुर्वते।
सेवन्ते कृपणं पति गजघासंघदुःसंचरं, सर्पन्ति प्रधनं धनान्धिताधियस्तल्लोभावस्फूर्जितम् ॥ ७९ ॥
मतो यथा भवेत्तथा मे स कुक्कुटोऽवश्यमानीय दीयताम् । रायाः प्रभूतमाग्रहं विदित्वा तेन तदानयनाय नटपाधै स्वभृत्यः प्रेषितस्तेन शिवकुमाराऽन्तिकं गत्रा कुक्कटो याषितः, चित्रकुमारेण तस्योत्तरं ददता कथितम्---अयं ताम्रचूडो नैव किन्तु मम राजाऽस्ति, यदि स कुक्कुट इच्छेवहिं यस्मै कस्मैचनापि मां दातुं शक्नुयात, परं नाहं तं दातुं प्रभविष्णुरस्मि । अस्माभिर्नुपाय नाटकं दर्शितं, अतस्तेन कुक्कूटशचनस्य दुःसाहसं कृतम् । परमहं ते बोधयितुमिच्छामि, यत्तेन मह्यं विपुलद्रव्यस्य दानं न | इत्तमस्ति । ईश्वराऽनुकम्पया मेऽनेकस्थाने नतोऽपि महद् २ वस्तु मिलित, अवस्त्वं निबराबानं गया कथय, यत्स्येदमा
RECERCSECSk
सदस्य