________________
है तचरणयोः पतित्वा मणिकाशनहरुत्ववाद्युपागमे वदो दौलिला ग लगः ।
यथा-चिरायत्कौतुकाविष्टं, कल्पवृक्षमुदीक्षितुम् | तन्मे सफलमद्यासी-क्षेत्रं त्वय्यवलोकिते ॥ ७७ ।।
हे वीर शिरोमणिचन्द्र ! अई भवदासोऽस्मि भवान् ममाऽतिथिरस्ति । भवदागमनेनाऽहं मदेशश्च धन्यं मन्यो जातो भवानेतन्मया- ६ Fi नीतं तुम्छमुपायनमुरीकृत्य मां कृतार्थयतु । इत्थं राज्ञाऽत्यनुरोधकृते नटैरतेषूपायनेषु स्तोकं वस्तु स्वीकृतम्, तदनन्तरं तेषु ।
जिगमिषुषु राजारिमर्दनः सम्मानपूर्वकं तैः सह राज्यसीमानं यावद् गत्वा पुनः पश्चाद परावृते । नटास्ततः प्रस्थायेतस्ततो
भ्रमन्तः सिंहलद्वीपस्य सन्निधाराजग्मुरतत्रोदधनिकटे सिंहलालैका महती नगरी वर्तते स्म । ततो बहिरेख तैः स्वोसारका भी स्थापितस्तद्विलोकनेन तूर्णमेव नागरिकाणां वितं ते प्रत्याकर्षितमभूदिति ते सर्वे तत्क्रीडनावलोकनकृते स्पृहावन्तः संजाताः । | यदेयं वार्ता सिंहलेशाय विज्ञापिता तदा तेन नटा आकारितास्तैश्च कुक्कुट राजस्थ पिजरं नीत्वोपराजमागत्य नाटकादिभी राजादिवगों रजितः । भूपतिनापि तत्कालमागतेन पञ्चसहस्रयोतानां शुल्कदानेन सम्मानितास्तेऽपि राज्ञो यशः समुदीरयामासुः । यया-कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धता, संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम् ।। ____घाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयता-मायुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे ॥८॥
पुनः स्वोचारकमागताः पोतनपुरप्रस्थानसञ्जनं कर्तु लग्नाः । इतः सिंहलपतेः प्रिया सिंहला मनोजताम्रचूडदर्शनेन तस्मिन्मनुरक्ता संजाता । सया राजानमाकार्योक्तम्-प्रिय ! केनापि प्रकारेण स ककवाकरानीय मां दीयतां तस्मिन्महवी मनोमोहनीया शक्तिर्वि
अर