________________
इत्थं विरहाऽनलेनाऽहर्निशं दद्यमानायास्तस्याः कृत्स्नमपि राजभवनं श्मशानमित्र शून्यं प्रत्यैयव । शृंगारचाङ्गार इझोपालक्ष्यत तद्विग्रहो म्लानः कान्तिरहितश्च समजायत । तथापि स्वभावसो धर्मिष्ठा साऽशुमकर्मणामुदयं मत्वा तत्कर्मक्षयाय प्रत्यहं न न तपः कुर्वती सती परमात्मनो ध्याने निमग्नाऽतिष्ठत ।
यतः - जन्मको टिकृतमेकडेलया, कर्म तीव्रतपसा बिलीयते ।
किं न दाह्यमतिवह्नपि क्षणा- दुच्छिखेन शिखिनात्र दह्यते ॥ ७६ ॥
परमत्र पाठका एवम् जानीयुर्यद् गुणावली तावन्मात्रमेव विलायं कृत्वा स्वस्था जाता। सा स्वभर्त रक्षाकृते विशेषवश्चिन्तिता सती तदैव स्वाधीनस्थान् सप्त मांडलिकान् राज्ञो बोधयित्वा शिवमालया साकं वासार्थे प्रेषयामास । वे राजानः स्वमः सत्रा सदाशिवमालायाः पार्श्वे तिष्ठन्तः सर्वथा राज्ञश्रन्द्रस्य रक्षां कुर्वन्त आमन् । तै राज्ञे चन्द्राप सर्ट निवेदितम् - यं गुणावल्या दे शेन भवद्गोरायात्रागताः स्मः, अतः परं सर्वदा भरता सहैव स्थास्यामः । भवान् कुक्कुटो जातस्तेन किं जातं १ अस्माकन्तु मनिदानीमपि स एव स्वामी विद्यते, यः पूर्वमासीत् । राज्ञानदो वचो निशम्य शीर्षकम्पनसंकेतेन कुक्कुटराजेन वेभ्यः स्वसहतासायादेशो दचः । ततो नटानामर्थं संघः साम्प्रतमतिमान् सञ्जातः । शिवकुमारस्य शिवमालाया करे कुक्कुटोऽयं किमागाव, तयोर्भाग्यमेव परावृत्येवागतमित्यनुमीयते । सप्त राजानस्तद्भटाच तेन सत्राऽधुना चलन्ति यतोऽयं संघो निर्गच्छति स्म, तत्रैव प्रेक्षकाणां वृन्देर्मार्गसांकुल्यं वर्तते स्म । तेषां गमन परिपाठ्यप्यपूर्वैवासी साम्रचूडाधिपः सदा सुखेन स्वर्णपिञ्ज र मध्यवसत् शित्रमाला स्वर्णपिञ्जरं मस्तके निधाय चलति सस । पृष्ठत एकः पुमान् तच्छिरसि दिव्यच्छत्रेण छावामकरोद, उभयपार्श्वतश्च द्वौ जनौ चामरे
१२