________________
भतो हेधीसख यथा भवेत्तधा भवान त कुक्कुटराज परावयाऽनीय में ददातु, भवदीयोऽयमुपकारो मया कदापि न विस्म[रिष्यते, आजीवन भवतोऽधमा स्थास्यामि । तस्या एवं मनोव्याकुलतां विलोक्य मन्त्रिमनसि बहुदुःखमभूचन मणितम्-राशि!|
तवैवाविषः खेदो न कर्तव्यस्तव श्वश्रवाः प्रकृतिरतिकृटिला वर्तते, अतस्तां कोपयितुमपि नोचितम् । यद्यपि सा वृद्धा जाता तथापि तस्कुटिलायाः कोऽपि विश्वासो नास्ति । अतःपरं सा चिरं जीविष्यत्येव नहि, अन्ते स्वस्य राज्यस्य स्वामी त्वत्पतिस्त्वचैव भविष्ययः ।। ततोऽधुना धैर्येणैव स्वकार्यसाधन लियर्थ लामदारक वियते । सपिवस्यानन परितोपवचनेन गुणावल्याश्वेतः स्तोक शान्तिमाप । | तया कुक्कुटस्य पश्चात्परावर्तनविचाररत्यकः, परमन्यामन्यां काचिद् वार्ता कवयित्वा तथा स्वप्रियार्थ सुखभक्षिका मिष्टान्नादिकञ्च प्रदाय तया मन्त्री शिवमालापार्थे प्रेषितः । सचिवेन तत्रैत्य शिवमालामाकार्योक्तम्- इदन्तु त्वं वेत्स्यस्येव यदर्य कुस्कुटो | यथार्थताम्रचूडो न विद्यते, परमयं सुधर्मनिरतोऽखिलराजशिरोमणिर्जगदुफकारकरणैकतरणी राजा चन्द्रोऽस्ति । अस्य विमात्रा मन्त्रमलेनाऽयं ककवाकर्विहितः, ततो युष्माभिरयं सम्यग् रक्षणीयः, अस्य शुभूषणे कथमपि त्रुटिर्न विधातव्या । कदाचित्प. रिभ्रमन्त्याञाप्यागन्तव्यम्, तव पार्वे सुरक्षित राजानं चन्द्रं निर्वाऽसाकं प्रमोदो भविष्यति । चेदस्यां दिशि समायातुं न शक्नुयास्तदा पत्रेणाऽप्यस्य कुशलोदन्तः सूचयितव्यः, ततस्या उपकृतेः किञ्चित्प्रत्युपकारो यथावसरममाभिरवश्यमेव करिष्यते । यदुक्तम्-प्रत्युपकुर्वन्ब्रहृपि, न भवति पूर्वोपकारिणां तुल्यः । एकोऽनुकरोति कृतं, निष्कारणमेव कुरुतेऽन्यः।।
एवं बहुविधोपदेशं दवा कुक्कुटराजश्च प्रणम्य, सचिवः स्वस्थानमाययो । इतो नटैरपि स्वोपकरणानि यध्वा ततः प्रतस्थिरे। यदा ते वाय वादयन्तो राजमार्गेण निःसतुं लग्नास्तदा गुणावल्यपि तान् स्वकुहिमतोऽवलोकयामास । तया दृष्टं यन्मत्प्राणनाथस्य
।