________________
Aka
C
पञ्च भुक्तां,कालान्तरेण समस्तं सम्यगेव भविष्यति । तनिशम्पस किश्चिच्छान्तोऽभूत्ततः स तत्पार्थे स्थितः सन स्वकालं गमयाकार।
___इतः समाविसर्जनानन्तरं मन्त्री गुणावलीसनिघावागतः, सैतावत्कालमुपविष्टा क्रन्दन्त्यासीचया सचिवं पश्यन्त्यैवोपेPli सचित्र ! वीरमती रानी नटं वा प्रबोध्य केनचिदुपायेन मे कुक्कुट पश्चालावा देहि, तद्वियोगो मेऽसझो चोभूयते |
यतः-वरमसौ दिवसो न पुनर्निशा, ननु निशैव वरं न पुनर्दिनम् ।
उभयमप्यथवा बजतु क्षयं, प्रियतमेन न यत्र समागमः ।। ६८ ।। ___ इमे भरता मम प्राणनायं न जाने कुत्र नेष्यन्ति, पुनरहं तं कुत्र लप्स्ये ? तेपा नटषट्पदानां तु स्थाने स्थाने नलं मित्रं नवीनाश्च स्त्रियो मिलिष्यन्ति, परं मे तद्वियोगेन का गतिर्भविष्यति ? यदि स मनुष्योऽभूत्वाऽपि कुक्कुटरूप एच मदास स्थास्यति, तथाऽपि ममात्मनि महान् सन्तोपो भविष्यति ।
यत:-अमृतं शिशिरे वहि-रमृतं क्षीरभोजनम् । अमृतं राजसन्मान-ममृतं प्रियदर्शनम् ।। ६९॥ ४ अहं तं निरीक्ष्य २ जीविता तु स्थास्यामि, अनया वीरमत्या तु ध्रुवं मे प्राग्भवीय शात्रवमस्ति यतो मनुष्यात्पविरूपे कृतेऽपि
तत्कोपो नोपशमितः । जगति सर्वान्मृत्युहरति परं न जाने स एनां कथं न इस्तीयं कियत्कालं मे दुःखदानाय स्थास्यतीति न वेधि ।। मत्याणेशस्य पशःश्रवणेनेयं कथं दुःखीयते तनावगच्छामि? मम श्वश्रूकृते स मे प्राणप्रियः कंटकतुल्यो भवतु, परं मत्कृते तु स एवं जीवितसर्वस्वो विद्यतेतमाम् । तेन विना मे जीवन माररूपं निराधारं कथं स्थास्यतीति मे तर्कविचारणा चिंताब्धिपारं न गच्छति ।। यता-नदीतीरेषु ये वृक्षा, या घ नारी निराश्रया । मन्त्रिहीनाश्च राजानो, न भवन्ति चिरायुषः ॥ ७ ॥
*