________________
*
२४२५**
यावचे मानसे मदर्थ स्थानं वर्त्यति, तावत्वां न विस्मरिष्यामि, देचे विदेशे वा स्थितेन केनाऽपि स्वकीया प्रियतमा न विस्मयते । यत:-क सरसि वनखण्ड पङ्कजानां क सूर्यः, क ष कुमुदवनानां कौमुदीबन्धुरेषः १ ।
चिरपरिचयवद्धा प्रायशः सज्जनानां, न हि विचलति मैत्री दरतोऽपि स्थितानाम् ॥ ६७॥ अस्ति मे विश्वासो यदयं नटो मां कुक्कुटतः पुनर्मनुष्य करिष्यति, अतोऽहमनेन साकं व्रजन्नस्मि । यदि मदीयेयमाशा सफलीभूता स्यात्तदा सत्वरमेव विदेशादागत्य त्वां मिलिष्यामि। राज्ञा चन्द्रेण भूमौ लिखितामिमा वार्ता पठित्वा गुणावल्याश्चित्तं किश्चि
छान्तं जातम् । तया पुनः कुक्कुट हृदयेनाऽऽश्लिष्य मन्त्रिणो हस्ते दत्तः । तदनन्तरं मन्त्रिणाऽऽनीतः कुक्कुटो वीरमत्या तदानीमेव शिवकुमारायार्पितः । सोलि प्राप्य ६६: पन्ः पारसासी अगम्य वासस्थाने समागतः । कुक्कुटम्बाप्य शिवमालाया हृदि प्रमोदभरोऽभूत्तया पूर्वमेव विदितं यदर्य कूबकटोऽन्यः कश्चिम, अपि तु राजा चन्द्र एव विद्यते, अतस्तया परमादरेणेकस्यां महाघशय्यायां सपअरस्ताम्रचूडः स्थापितः । ततस्तया तजनकेन प करौ सैयोज्योचाते-स्वामिन ! अद्यावधि निर्नाधा वयं भवन्त प्राप्य सनाथाः संजावाः, अघप्रभृति वयं भवन्तं राजानं मला भवत्सेवां करिष्यामः । प्राक्तनश्रेयसाऽस्माकं भवत्याप्तिर्जाता, अतापरं वयं भवतोऽभिवादनमृते केभ्योऽपि नृत्यखेजनादिकं न दर्शयिष्यामः । भवानत्र सुखेन तिष्ठतु, स्वसेवार्थ चास्मानादिशतु वयं भवत एव दीनसेवकाः स्मः। एवमुक्त्या वैस्तदने विविधां सुखमक्षिका विमुच्य तद्भक्षणाय वस्याऽनुरोधः कृतः । कुक्कटराजोऽपि तत्कथनेन तां सुखभधिको भक्षितुं लानः, परं तदैव गुणावत्याः स्मरणेन समागतेन तस्य गलाऽवरोधेन सा सुखमक्षिका कंठादधो नोत्ततार । सदवलोक्य शिवालयोक्तम्-हे कुक्कुटराज 1 मवता कापि चिन्ता न कार्या, सानन्दं सुखमक्षिकां मिष्टा.
XDEO