________________
चोत्थापिता, तस्मादत्राऽस्य कोऽपराधोऽस्ति ? पक्षिषु तु विवेकयुद्धेरभाव एव भवति, अतः पक्षिषु मन्युकरणमसांप्रतम् ।। यता-माऽकारणरुषां संख्या, संख्याताः कारणधः । कारणेऽपि न अध्यन्ति, ये से जगति पञ्चषाः ।। ६१ ।।
अयन्तु कथञ्चित्स्वोदरं पिपयैतदेव बह मन्तव्यम् । तथं गुणावलीवीरमन्यो: परस्परं बार्तालापं निशम्य तत्र बहवो जनाः समुपस्थिताः, तमध्ये पतित्वा च कथंचिद्राज्ञश्चन्द्रस्य जीवितं रक्षितम् । विवादकरणेन वीरमत्याः स्तोककोपोपशमोऽभूत, सा च राजपर्वदि समेत्य सिंहासनमधिष्ठौ । नटानामपि तदागमेन प्रमोदोजनि, ते च तां प्रसादयितुं पुनः स्वक्रीडनमारेमिरे। शिवमातापि
शे घटित्वा पिञ्जरोपरि दृष्टि ददती स्वक्रीडा प्रदर्शयितुं समा | न्टी शिक्माला खगभाषा जानातीति वार्ता चन्द्रस्य विदिता सीत, अतम्तेन कुक्कुटालापेन तो प्रत्युक्तम्-शिक्माले ! स्वकलायामतिनिपुणा त्वं सहैव पक्षिभाषामप्यवगच्छसि, अतोऽहं त्वां स्वगुप्तवृत्तान्तं कथयामि-क्रीडनानन्तरं यदा त्वं वंशादधोऽवतरिष्यसि, तदा वीरमती प्रसनीभूय त्वां पुरस्कारमार्गणार्थ कथयिप्यति, तदानीमन्यत्किश्चिदयाचित्वा त्वं मामेव याचेथाः । द्रव्यादेलोंभे न पतेरिति साञ्जलिरहं त्वां प्रार्थयामि, यदियन्मे कथनमवश्यं स्वया मान्यं, तवानेन कार्येण मम प्राणरक्षा भविष्यतीत्यत्र कथमपि विस्मृतिर्न विधातव्या ।
उक्तमपि-परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नयः ।
परोपकाराय दुहन्ति गावः, परोपकारार्थमिदं शरीरम् ।। ६२ ।। एतदर्थमहं ते यावजीयमुपकृति मंस्थे, घनन्त्वायां यावदेष्यावस्तारदर्जिष्यावः । तव पार्थागतेऽहं ते नैजमखिलं बचान्तं