________________
CARRRRRROPER2
सपरिच्छदः स्वनिषेशस्थानमाजगाम । गते नटे सा क्रोधज्वालामुखिगिरिरिव विशी-विदीर्णाऽभूत्वया रुषारुणं लोचन विस्फायोचे-क एतादृशो धनवानस्ति, येन मत्तोऽपि प्रथम पारितोषिकदानस्य दुःसाहसं कृतम् ? स्वोकं मयापि दृष्टो भवेचदा साधु I स्यात् । परं तस्य महद् भाग्यं विज्ञायते, येनमया नो यः । एवं तत्कथनसमये राजयन्द्रस्य पञ्जर वीरमतीपार्वे एव धृतमासीत्परमेतावकालं यापदनेन चरणायुधेनैव प्रथम पारितोषिक दत्तमिति तस्या विदित नाभूत । यदि कथंचिदपि विदितं भवेत्तदाऽद्य कुक्कुटचन्द्र जीवन्तं न त्यजेत् । एवं तामतीव क्रुद्धांत्रिलोक्य शान्तिमिच्छुना मंत्रिणोक्तम्-मातः ! भवत्याः क्रोघकारण किमपि नाऽस्ति, यतः । सर्वतः प्रथम पारितोषिकं भवदनुगैर्दवद्भिर्भवत्या एव यशो वर्द्धितम् । यो वीरो भाति, स युद्धक्षेत्रे राज्ञः समक्ष एव स्वशौर्य दर्शयति ॥५॥ तथैव दातारोऽपि भवन्ति ते स्वामियशःकीतेनं श्रुत्वा तदानीं किञ्चिददचा नैव विष्टन्ति । यैर्नटेभ्योऽध दानं दचं ते भवत्पुत्रा एष सन्ति, न तु भवत्याः परिपन्धिनः । मातुः पार्थे तेषामेतत्कार्य सर्वथा योग्यमेव पणनीयम् । यता-माता मित्रं पिता चेति, स्वभावात् त्रितयं हितम् । कार्यकारणतचाऽन्ये, भवन्ति हितबुद्धयः ॥ ५९॥
इत्यं तेन सा भृशं प्रतिबोधिता, परं तत्प्रतिबोधस्य किमपि फलं न जातमतस्तस्या रोषो वर्धमान एवाऽतिष्ठत् । यतः-अपूर्वः कोऽपि कोपाग्निः, सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहा-दूर्द्धतेऽन्यस्य वारितः ॥६॥
तदनन्तरं समां विसृज्य राजमन्दिरं गतायाः सुखशय्याभिवायास्तस्यारुषा निद्रालेशोऽपि नाऽऽयासः सातु तदेव शोचन्त्यासीत, यन्मत्तः पूर्व दानार्पणस्य साहस केन कृतम् ? सात शोधयितुं विविधांयुक्ति विचिन्तितु लग्ना । इत्थं प्रमावे जाते सुमतिहीना साराजसभामागत्य स्रागेव शिवमारं नटमाकार्य पुनर्नाव्यं दर्शयितुमात्रा ददौ । तेनानन्दान्धी निमग्नः सोऽप्यन्य नटानाहूय सुमज.