SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ न्द्रस्य जयखं कुर्वाणास्ते तस्याः पार्श्वे पारितोषिक मार्गितुं गताः, परमस्थामपि वेलायां तथा दृष्टिमुत्थाध्याऽपि तदभिमुखं नैवेक्षितम् । अन्यान्यदर्शकास्तस्कला कौशल्येन रञ्जिता अपि तेम्य: पारितोषिकं दातुं समुत्सुकाः सन्तोऽपि वीरमत्याः पूर्व केषामपि साहसं नाभूत् । पूर्वप्रदानादसन्तुष्टा वीरमती दातृणामपि हानिकर्त्री भविष्यतीति सर्वे विदितवन्त आसन । राजा चन्द्रो यद्यपि कुक्कुटरूपी तथापि तस्मिन् सर्वकृत्तान्तस्याऽवगमञ्च क्तिर्विद्यमानाऽसीदिति स स्वमनसि ध्यातवान्-एते नर्तका मम जयशब्दं कीर्तयन्तः सन्तीति मदोन्मता मयीर्ष्यालुर्निखिलबला भिमानवती वीरमती तेभ्यः पारितोषिकं न दत्ते । यतः - विलसति मदप्रवाहे, वहन्ति मालिन्यमानने करिणः । दानप्रवृत्तिसमये, निर्मल मुखतनयो विरलाः ॥५७॥ परमेतेन समस्तदेशेषु बहुलमशः प्रसरिष्यति, एतेभ्यः किश्चिदत्ते सर्वत्र लघिष्यन्ते, चादसे पदे पदे निन्दिष्यन्ति, तस्मादेपोऽवश्यमेव किञ्चिद्वितरणीयमिति विचार्य तेन चरणायुधेन पिञ्जरस्था रत्नजटिता स्वर्णकंसी चञ्च्चाऽधः पातिता । उत्तश्चचानोऽपि किलोत्ससर्ज मथितो रत्नानि रत्नाकरो, मन्यानेन विलोडितं वितरति स्नेहं दधि स्वाद्वपि । raise free मौक्तिकमणीन् कुम्भस्थलादाहतो, दत्ते सत्पुरुषास्तु केऽपि कमलां स्थाने व्ययन्ति स्वयम् ५८ hi दृष्ट्वैव शिवकुमारेण द्रागेवोत्थाप्य तत्कृते च राजन्द्रस्य जयरवं कर्तुमारेभे । मादेङ्गिकैरपि तदनुकृति कुर्वी राज्ञचन्द्रस्य जयध्वनिश्चक्रे । केनेदं दानं दद्यमिति जिज्ञासमानैर्दर्श कैस्तदवगमार्थं बहु चेष्टितम् दत्तेष्वन्येषु वयमपि ददेमहि, हतीच्छमिस्तैर्मिलितानां कस्यां सत्य हृदयोल्लासेन मुक्तहस्तैर्दानं दक्षं यथा केनचिद् रूप्यकम् परेण वस्त्राणि, तथाऽयरेण भूषणानि दत्तानि तेन शिवकुमारो मुमुदे मां वीरमती च क्रोधामिनातीय जज्वाल | शित्रकुमारचन्द्रराजस्य यशो गायन् वीरमत्या गमनादेश प्राप्प
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy