________________
स्तोकेनोन्नतिमायाति, स्तोकेनायात्यधोगतिम् | अहो । नु सदशी वृत्ति-स्तुलाकोर्टः खलस्य च ॥ १३ ॥
त्वं मामवां ज्ञात्वा मया योद्धमागता, परं मया सह संग्रामस्तु दूरेऽतिष्ठत्, ममाऽमात्येन पनिभिश्चैव त्वं पराजितः, कथयसाम्प्रतं स्वं स्त्री वर्तसे बाइमस्मि ? त्वया सर्वदेदं स्मरणीयम्-यदि त्वमिभोऽसि, तर्हि केसरिणं मां जानीहि, यदि त्वं कपो- तस्तदाहं श्येनोऽस्मि, यदा वं सर्पस्तदा नकुलोस्मि, चेचमाखुस्तदाहमोतुरिति विदित्वाऽतःपरमज्ञानतोऽपि मद्राज्यसीम्नि पदारोपणं करिष्यसि घेत्तर्हि कदापि तमो सक्ष्यामि। भृतमपमानितस्याऽपि वेवागमने मनागपि त्रपा कथं न समायाति ? | खं कटिप्रान्ते करवाल बध्नास्युत काठक्रीडनम् ? चन्द्रेण कतिकृत्वस्ते जीवदानं दत्तमतस्तत्प्रत्युपकारायैव त्वमत्रानाम: किम् । यित्रियागानिदप करव्यमस्ति ? इत्थं धीरमत्या स बहु निमत्सितः। कारागारे सर्वदार्थ जिगालयिपन्ती साऽनुचितमिति मन्यानेन मन्त्रिणोचे-राशि!शाश्वतिकशत्रुतापेक्षा तं निजौरिणमपि मित्रं विधाय रक्षणं वरमस्ति । मन्त्रिणोऽत्याग्रई स्वीकुर्वत्यास्तस्या आदेशेन तं सद्यो बन्धनान्मुक्त्वा बहुमूल्यवस्त्रादिदानेन समतूतुपत | तेन विगतरोपादिना हेमरथेनाऽपि तदधीनताङ्गीचक्रे सदैव च तदादेशानुसारेण चलनार्थ प्रतिबाऽकारि । ततस्तुष्टया तयाऽपि तस्याऽखिलं राज्यं पुनस्तस्मै दत्तं सम्मानेन च स स्वनगरे प्रेषितः । यत उक्तम्-उपकारिषु या साधुः, साधुस्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः सद्भिरुप्यते ५४