________________
यतः कामं प्रियानपि प्राणा- विमुचन्ति मनस्विनः । इच्छन्ति नत्वमित्रेभ्यो, महतीमपि सत्क्रियाम् ॥ ५१ ॥ मन्त्रण उत्साहवर्धक दो बधो निशम्य तदानीमेव भटानां भुजाः पुस्फुरुः । ते युद्धयात्रार्थं सत्येव सज्जा अभूवन्, एकत्रिवे सकले सैन्ये मन्त्रिणा द्रागेव रणभेर्यादिना सत्रा संग्रामार्थ प्रस्थानं चक्रे । यथासमयमु मयोभेटयोर्मेलापकं जातं तुमुलं युद्धं प्रारेमे, यथा - पत्तिभिः पत्तयः, अश्ववारैरववाराः, इस्त्यारो हैईस्त्यारोहाः, रथिभी रथिनो युयुधिरे । तदानीं चपलेव चपला असयो विश्वकासिरे घटिकां यावद् घोरं युद्धं बभूव । कातरैः पृष्ठं दर्शयित्वा प्राणा रक्षिता, वीरैः स्वासि शत्रुरुधिरं पाययित्वाऽन्ये वीरगतिः प्रपेदे कृत्स्नाऽपि रणभूमृत सुभटेमा श्वशरीरव्यनशे । राज्ञो हेनरथस्य परकीयराज्यादानस्य स्पृहा चाभीयवीराणां स्वमातृभू रक्षितव्या आसीत् । एवमेकत्र प्रलोभस्य परत्र प्रतिष्ठारक्षणस्त्र प्रश्नोऽजनि परमिदं प्राचीनं शास्त्रवचनम् - यतो धर्मस्ततो जयः -- यतः-धर्मो जगतः सारः, सर्वसुखानां प्रधानहेतुत्वात् । तस्योत्पत्तिर्मनुजा- त्सारं तेनैव मानुष्यम् ।। ५२ ।।
आभीराणामुद्देशो वर आसीत्। ततस्तेषूत्साहमात्राऽपि प्रचुरतराऽविधत, हेमरथीया सेना बहुकालं स्थातुं नाशकस्या अनेके भटा मृता अनेके च कान्दिशीकाः सञ्जाताः । पूर्ववदत्रावसरेऽपि हेमरथस्व घोरः पराजयो जातः, प्रान्ते प्रधानाझपास जीवभेव निगृझ स्वशीकृतः । इत्थं विजयवार्थ वादयता हेमरथं विजित्य प्रधानेन स्वशेप मटैर्नगरप्रवेशश्चक्रे । नन्दी स्तो हेमरथनृपो झटित्येव वीरमतीसमीपे समानीतस्तं पश्यन्त्या तया समर्त्सन ग्रुचे हे रणवीर ! स्वत्रलम्य महान् गर्नस् क गवः ? सदैव नीचैर्दृष्टेन त्वयाऽमाग्रहणायेदृशी धृष्टता कथं कृता ? किमामानगर्याः क्षेत्रं न दृष्टमासीत् यदत्राऽऽगमनदुःसाहसः कृतम् ! अथवा प्रकृतिरियं दुर्जनानां यत्स्वमलाबलम विचार्य द्रुतमेव तुला दुभत्यवनती प्राप्नुवन्ति ।