________________
शब्दस्यो कारण साहसं नाऽतिष्ठत्तदा तेन दृष्टम् — मन्दिरं समुपविष्टा गुणावली रोदितीति तदा वक्तुमप्यसमर्था सा करखललिखितावरं दर्शयित्वाऽयमेव चन्द्र इति तं सूचितवती, सद्यो ज्ञातवृत्तोऽपि मन्त्री वीरमठीमकथयित्वैव ततो निःसृत्य तूष्णीं स्वगृहमाययौ । ततः शनैः शनैरियं वार्ता परितः प्रसृता, यद्राज्यलोभे पतितया वीरमत्या नन्द्रस्ताम्रचूडो विहितः परं तद्भयेन नष्टसाहसैः सर्वैः किमपि तां क्तुं श्रोतुं न शेके । तस्था अद्भुत विद्यायाः प्रशंसाश्रवणेन भूपालैरपि तद्द्वश्यताऽङ्गीचक्रे । तदानीं तद्भीताः सर्वे तस्कृपापात्रतयैव स्वकल्याणं विविदुः परं सदसद्वार्तामा सिद्धिर्भवत्येा वराजिवेन लिपस्य हेमरथराजेन सह चन्द्रस्य पुरातनं शत्रवमासीत् । अतोऽमक्सरमुपयुक्तं मन्वानो मनसि वैरमावद्दन् स सत्प्रतिक्रियायाविकीरासीत् । वीरमत्या विद्यायाः प्रभाव जानमपि तत्तं कपोल कल्पितभित्र ज्ञात्वा स एवैकस्वादृश आसीत्, यस्तद्भयमगणयन् मनस्येव तद्राज्यग्रहणाय युद्धोद्योगं कर्तुं लयः, अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य पश्ञ्चदशपरिच्छेदे आभापुर्या हेमरथनृपस्याऽऽक्रमणम्
राज्ञा देमरथेन तां साधारणत्रीं जानता राज्यमात्मसाद्विधातुं युद्धोद्योगे परिपूर्ण वीरमत्याः पार्श्वे स्वतेनैकं पत्रं प्रेषितम्, यस्मिन्न धृष्टवचनेन सार्धं युद्धसूचना दत्ताऽऽसीत् । यथासमयं वीरमत्याः सदस्युपस्थितेन तेन तत्पत्रं तस्यै दत्तं पत्रं पठन्त्या कोवारुणलोचनया कोपामिना दह्यमानया तथा सकीपाटोपमूचे हे दूत । तत्र स्वामिना मद्राज्यग्रहणाय स्वस्यागमनं लिखितमस्ति परं तत्र गत्वा तस्मा इदं वक्तव्यम् — तथा त्वं सत्वरमा कारितोऽसि । यदि तं नरंमन्योऽसि राज्ञ्युदरात्ते जन्म भवेत्, सत्यमातुः स्वन्यं पीर्त, अपि च स्वात्मानं क्षात्रं मन्यसे तदा साम्प्रतं क्षणमपि विलम्बमत्वेत्र द्रुतमागच्छ । यतः सत्क्षत्रिया इत्यमेवाभिलवन्ति