________________
मन्त्रिणोऽनेन तोषकत्रचनेन मनसि सुप्रसन्नया सपनाऽजनितया मन्त्रिणः पृष्ठ प्रोञ्छन्त्या क्योक्तम्-मन्त्रिन् । तव Poll स्तुतिसेवया प्रसन्नाऽस्मि, यदि कदाचिन्मम योग्य कार्य निवेदयिष्यसि, तदाऽई तत्सम्पादयिष्यामि । तदुक्तिमाफर्णयता तेन स्वान्ते ॥ ध्यातमू-अहो ! भाग्येनैतत्संभवति यत्सिही प्रतीहारीवं व्रजेत्, वदानीमेव मन्त्रिणो दृष्टिः कुक्कुटपिञ्जरोपरि पतिता । तेन वीर| मसी पृष्टा-राजि ! त्वयेदं किं कृतं ? अर्थ कश्चिदेवस्तु नाऽस्ति, वशीकृतो य इत्थं पिञ्जरे रक्षितोऽस्ति ! तयोक्तम्-नाऽयं
कश्चिदेवा, अयन्तु वध्धा मनोरखनाय क्रीतोऽस्ति, अतिकष्टमनुभवन्तमेनं दृष्ट्वा दपया लातोऽस्ति । यदुक्तम्-न सा दीक्षा न सा भिक्षा, न तदानं न तत्तपः । न तड्यानं न तन्मौनं, दया यत्र न विद्यते।।४।। 151
__अपि च-पठितं श्रुतं च शास्त्र, गुरुपरिधरणं गुरु तपश्चरणम् ।
घनगर्जितमिव विपुलं, विफलं सकलं दयाक्किलम् ॥ ४७ ॥ यावदनाऽस्याऽनजलयोगो भविष्यति तावदत्स्यति, अस्य भुक्तं निष्फलं न भवति यतोऽयं मामीश्वराराधनाय प्रातः स्वकलरवेण || मत्वरमुत्थापयति । मन्त्रिणोक्तम्-मवत्याः कथन सत्यं परं क्रीतवन लक्ष्यते, यतोऽस्यव्ययो बहिकायां लिखितो नाऽसि तवाड- ५
यव्ययवार्ता मत्तो गुप्ता नो विद्यते । तदा वीरमत्या किश्चित् कर्कवचसा प्रोक्तम्-मन्त्रिन् ! अल्पवार्थि भयो भूया प्रश्नः कथं क्रियते १ मया त्वयमाभूपर्ण मन्यमानया क्रीतः, अनोऽस्याल्पव्ययो न लिखितः । इयं से वार्ता मे न रोचतेऽजो विचार्य वक्तव्यम, यचत्र विषये पुनरपि प्रक्ष्यते, तदा मवयोऽप्यवस्था ताम्रचूडवदेव भविष्यति । तच्छ्रुत्वा मौनमालम्वितस्य मन्त्रिणो मुखादेकस्यापि