SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कबर यता-आज्ञामङ्गो नरेन्द्राणां, गुरूणां मानमर्दनम् । पृथक् शय्या च नारीणा-मशस्त्रो वध उच्यते ॥४४॥ IM ____ यस्मायामापुरी न रोचते, यमसदनञ्च रोचते, स एव तदाऽजोल्लंघनसाहसं कुर्यात् ? मन्त्रिणा झटिति तथैव कृतं नागरि- 8 | कास्तु तां घोषणां श्रुत्वैवाऽऽश्चर्ये पतिता वक्तुं लमाः–जगत्यां स्त्रीषु पुरुषस्याज्ञा दृष्टा श्रुता च, परं तत्प्रतिकूलन्तु सर्वथाऽ. समवि, मामापुरीमन्तरेणान्यत्र कुत्राऽप्ये न भविष्यति । इदन्तु स्त्रीराज्यं जातं कश्चिदेतच्छ्रोष्यति तदेयं कथयिष्यति-यत्तत्र कश्चित्पुरुषो न भविष्यति, सदैव तु वीरमत्या राज्यशासनमारो गृहीतोऽस्ति । चतुर्दिक्ष्वेतस्या एव चर्चा प्रवर्तिताऽनया व्यवस्थयाऽतिदूना अपि प्रजा वीरमत्या: साध्वसेन तद्विरोधकरणेऽशका अभूवन, अतः सा निर्विघ्नतया राज्यशासनं कर्तुं लगा। तेनातिगवितायास्तस्याः शासनं महान्तोऽपि स्वीकर्तु लग्नाः, किदिने गते तु प्रजासु चन्द्रस्य नामोच्चारणमपि यमामन्त्रणमिव जातम् । एना रायुक्ति स्वीकुर्वन् सचिवोऽपि तत्तुष्ट्यर्थ चन्द्रस्य नामोच्चारणमत्याक्षीत । अथैकदा वीरमती प्रति तेनोक्सम्—राशि तव शासनपद्धतिरत्युत्तमा, यतः शासनकार्येवियत्साफल्य राज्ञाऽपि न लब्ध, अत्र राज्ये स्तेनस्य नामाऽपि न श्रूयते, विरोधिनोऽपि सम्बाः परस्परं सानुकूला इत्र वर्तन्ते । तव कृतां चर्ममुद्रामपि जना मुद्दाङ्गीकर्तुमर्हन्ति, कालिकानामपि राज्ञामीदृशी व्यवस्था न दृष्टा न च श्रुताऽस्ति । स्त्रीजातौ सत्यामपि त्वयि कापि न्यूनता न दरीदृश्यते यतो वसुधाऽपि स्त्रीजात्यन्तर्गतैनास्ति । होमतशिरसो महान्तोऽपि त्वां नमन्ति, तसगार्च पुण्यशालिषु राजवर्गेषु सर्वेषु अन्यतमाऽसि । किमधिकं तदुक्सस्वरकीर्तिः कापि गङ्गाखिलमलनिचयं नाशयन्ती गभीरं,क्षीराब्धि त्वत्प्रतापज्वलनकरगणैः शोपितंपूरयन्ती। भूलोकस्याऽन्तरालस्फुरदतुलमहादुःखपापीघपंकं, भूपः प्रक्षालयन्ती त्रिजगति महिता सौख्यमाविष्करोति।। R अ
SR No.090467
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1998
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari, Biography, & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy