________________
परमियमपि स्मृती रक्षितव्या, यद् गृहभेदं तुभ्यमेव गदामि, अतः कस्याप्य तद्वृतं न प्रकाश्यम् । सत्यमदोऽस्ति यद्राजा चन्द्रो धुना विद्याधरस्य काञ्चिद् विद्या सावयअस्ति, तेन स प्रकटीभवितुं नाईति । अतः परं त्वया तथामाऽपि न वाच्यं तत्स्थाने मामेव नृपं मत्वा ममाज्ञां प्रतिपालय । अत्र काऽपि बाधा त्वया न दास्यते चेत्तदा त्वामेत्र मन्त्रिपदे रक्षिष्यामि, अन्यथाऽन्यमेव स्वस्थानं नियोक्ष्यामि यतः स्वभ्यादेशपरिपालक एव नृत्यः सर्वदा विश्वसनीयः प्रेमास्पदश्य बोभूयते ।
यतः प्रोक्तः प्रत्युत्तरं नाऽऽह, विरुद्धं प्रभुणा च यः । न समीपे हसत्युचैः, स भवेद्राजवल्लभः ॥ ४२॥ त्वं चतुरोऽसीत्याशासे यदेतावतैव सर्वं ज्ञास्यसि । यदाऽहं स्वयं राज्यधुरं वोदुमर्हाऽस्मि तदा कस्याsपि किञ्चित्कथनस्य श्रवणस्य वा कोऽप्यधिकारो नाऽस्ति ।
यतः - राजमातरि देव्यां च कुमारे मुख्यमंत्रिणि । पुरोहिते प्रतीहारे, वर्त्तितव्यं रावत् सदा ॥ ४३ ॥
प्रजास्वपि तेन सन्तोषो भविष्यति, अराजक राज्यश्च न कथयिष्यते यदि ममाऽऽदेशमवमत्याज्य कार्ये बाधा करिष्यते, तदा तवापि तस्य दुष्टं फलं भोक्तव्यं भविष्यति, पुनर्मे दोषो न देयः । अतो ममेर्मा सूचनां हृदि निधाय सदैव सुरीत्या वर्तितव्यम् । वीरत्यास्तुच्छप्रकृत्या सुपरिचितेन मन्त्रिणा विचारितं यदनया सह मिलित्वा चलनेनैव शमस्ति । किन्तु विरोधकरणे सती मित्थमेव मिध्यादोषारोपणं कृत्वा मम प्राणान्तकारिणी मविष्यतीति संभाव्यते । एवं ध्यात्वा सेन तस्याः सर्वमपि वचनमङ्गीचक्रे । तदा स्वपक्षे समागतं मन्त्रिणं ज्ञात्वा प्रमोदितया तयोचे मन्त्रिन् ! साम्प्रतं नगरे डिडिमं वादयतु यदयप्रभृति राखन्द्रस्य राजपाको वीरमत्या गृहीतोऽतः सर्वैस्तस्था एवाऽऽज्ञा मन्तव्या, अन्यथाकारी नगराभिःसाय वा तस्य वघो भविष्यति ।