________________
*
CAME
यतः-सदा सदाचारपरायणात्मना, विवेकधाराशतधौतचेतसाम् ।
जिनोदितं पण्डितमृत्युमीयुषां, न जातु शोच्य महतां डाधिनले ॥ ३५॥ अनुकुले देषे सर्व शोभनं भविष्यति, पितुरमुमुपदेशं ध्यानपुरःसरं श्रत्वाऽनन्तरं सा तां योगिनी सहाऽऽनीय प्रेमभरेण भोजयामास । वतः सा यथासमयमन्यत्र गता, प्रेमला च पूर्ववत्पति सरन्ती धर्माऽऽचरणेन सुखेन कालं व्यतीयाय | यता-धर्मेण हन्यते व्याधि हन्यते वै तथा ग्रहाः । धर्मेण हन्यते शत्रु-र्यतो धर्मस्ततो जयः ।। ३६ ॥
___अय श्रीचन्द्रराजसंस्कृतचरित्रस्य चतुर्दशपरिच्छेदे वीरमत्याः प्रपञ्चः-- कुक्कुटभूतस्य राशचन्द्रस्य मासे गते तद्दर्शनं विना प्रजाः क्षोभमागताः । गुणावली तु श्वभूमयेन ककवाकुमदृश्यमेवातरक्षत् । । यतः पुनरप्रसन्नतायाः कारणे प्राप्रे श्वश्रूतं जीवन्तं न त्यक्ष्यतीति तस्या विश्वास आसीत् । एकदा संभ्य नागरिका मन्त्रिमदमीपमेत्योचुः-हे मन्त्रिन ! कृपयाध्याऽस्माकं राजदर्शनं कारय, यतो मासो गतोऽस्माभिः स न दृष्टोऽस्ति, अवोऽस्माकं मनो
व्याकुलं भवति । दर्शनमकरिष्यमाणा वयमितो देशान्तरं गत्वा निवसिष्यामः । शास्त्रकृतामप्यक्तिरस्ति-यथा निर्दयो धर्मः, त्रिी 1| सुकुलरहित मनुष्यजन्म, दन्ताभ्यां विना मजा, मूर्ति विना मन्दिर, पुत्रं विनाऽऽलय, जलं विना नदीः, चन्द्र बिना रात्रिः, नेत्राम्यां
बिना मुखश्चेति शोमां नावहति, तथा भूगति विना राज्यमपि जानीहि । यतः प्रजानामखिलं वृत्तं राजनि निमेरे तिष्ठति ।। यता-राशि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्तन्ते, यथा राजा तथा प्रजाः ॥ ३७॥
करु
RAca