________________
कृतवरपासीत् । अर्थकदा कुतविदेशाद्विचरन्त्येका योगिनी सवाऽजाता, करस्थया सुवीणया स्वस्वर संगमय्य सुगायन्तीं तो प्रेमला | विलोक्य स्वसभिषावाहूयाऽपृच्छत्-भगवति ! कुत्र ते वासस्थानम् ? तयोक्तम्---इदानीन्तु यत्रैव तिष्टामि, तत्रैव वासस्थानमपि विरचयामि, परं कस्मिंश्चित्काले पूर्व दिशामा एकदेशे निवसिताऽमम् । मनोझतमस्तक्षेपः, गैरिकवस्त्रं, वपुगौरवर्ण, शरीरे वैराग्यप्रभा, मधुरा कंठस्वाश्चैनैदेर्शकाः सघ आकृष्टाः सन्तः श्रद्धाभक्तिपर्वकं तां योगिनी प्रणन्तुमलगन् । यत:-सुभाषितेन गीतेन, युवतीनां घ लीलया । न भिद्यते मनो यस्य, स योगी अथवा पशुः ।। ३४ ।।
योगिनी तदानीं स्ववीणायां कस्यचिदादर्शतस्नृपस्य गुणगानं कुर्वत्यासीप्रेमलयाऽपि तदतिप्रेम्णा श्रुत, पूर्णे गानेच तया पृष्टयोगिनि ? कस्येदं गुणगानं क्रियते ! तयोक्तम्-पूर्वदिशि चन्द्रनामा एको राजा राज्यं शास्ति स्म, स च नृपेष्वादभूतोऽवर्तत। रूपगुणादिपूर्णस्य तस्यैवानं भवितवत्यहं तं प्राणेभ्योऽप्यधिकमाकांक्षितवती । अधुना तत्सपत्नीमात्रा केनचित्कारणेन स कुक्कुटो | विहितस्तेन खिमाह में देखें परित्यज्याजाऽगता, सर्वत्र चाऽटिता, परं ततुल्यः सञ्चरित्रः सुपुरुषो ममाऽक्षिगोचरो नाऽभूत्ततोऽहनिशं तद्यशोमानमेत्र मया क्रियते । इयं योगिन्धुक्तिः प्रेमलायें बहु ब्यरोषत, तदा सैवंविधा वार्ता श्रुत्वा मम पतिदेवस्य पूर्णशुद्धिमिलिसेति जानती द्रुतं योगिन्या सह राजान्तिकमागता | योगिन्या च राज्ञश्चन्द्रस्य सकला वार्ता विज्ञापिता, तेन राजा मकः || रखजो महान्तमानन्द प्राप्तस्सन प्रेमलामुवाब-प्रियपुत्रि : निःसन्देह ते कथनं सत्यं वर्तते, तब पतिरतिभाग्यशाली ज्ञायते, तदेशस्वितो दूरेऽस्ति, सहैव सन्मात्रा सचरणायुधो विरचितस्तमासत्संगमोऽतिदुष्करोऽस्ति, अतस्त्वया चिन्ता परित्यज्य धैर्य धारणीयम्।