________________
18) भर्तुः शोषनायाऽन्यः कश्चिदुपायोऽपि नाऽसीत्, अतः स्वयं मनो दृढ कृत्वा स्थितवती सा स्वमनोदुःखबातों कमा अपि नाड
चकथत् । अथैकदा विमलापुर्युद्याने जंघाचारणमुनेरागमनं जातं वनपालेन मुन्यागमनवर्धापितो राजा मकरध्वजः प्रेमलया परिचारेण च सत्रा तद्वन्दनार्थ तत्रागच्छत् । चाने के नागरिका अपि तेन सह जग्मुर्जसाचारणमुनिराज वन्दित्वा सर्वे यथास्थानमासत । तेनाऽनन्तरं दत्ता धर्मदेशनां श्रुत्वा बहुमव्यजीवानां प्रतिबोधप्रातिर्वभव, तैश्च तदानीमेव गुरुसमक्षेज्नेकविध व्रतनियमादिक जगृहे। 1
यतः-इह नावे कलयांत लधुरपि, महतां सङ्गेन कमपि महिमानम् ।
लखन्यति शशिनि लीन:, खमण्डलं हेलया हरिणः ॥ ३२ ॥ प्रेमलाऽपि शुद्धसम्यक्त्वधारिणी श्राविकाऽभूत् । अन्यत्र कृतविहारे गुरौ सर्वे स्वस्वस्थानमागताः प्रेमलाऽपि ततःप्रभृति जिनवन्दन पूजनादिधर्मकार्येषु च विशेषेणाऽनुरक्ता जाता | साऽनुचणं नवकारमन्त्रस्य जपं कुर्वाणा पुण्यमय जीवनं गमयन्ती धन्यंमन्या जाता। यता-अपुग्यो हि कप्पतरू, एसो चिंतामणी अपुल्यो अ। जो शायइ सयकालं, सोपावइ सिषसुदं विउल ॥३३॥
गतेषु कतिपयदिनेषु तनमन्त्रप्रजपनप्रमावात प्रकटीभूतका शासनदेवता प्रेमला प्रोवाच-मगिनि ! ते पविरवश्यं मिलिष्यति, म किन्तु सम्प्रति तत्र विलम्बोऽस्ति । विवाहदिनात् पोडशवर्षे गते तेन सह ते संगमोऽवश्यं भविष्यति । सावत्वयेत्यमेव परमात्मनो । भक्तो कालो निर्गमनीया, कापि चिन्ता च न करणीया ।
- प्रेमलयैष समाचारः पितृम्पां निवेदितस्तेन तावपि निषिन्तों जातौ । तन्मन्यस्य तत्तत्ववपमा विलोक्य तथाऽतिभदाक्ती हैं सा पूर्वापेक्षयाऽप्यतिप्रेमतस्तनपं का लग्ना । सा दर्शनपूजनादिना जिनचैत्यस्य निरन्तरभक्तिं कुर्वाणा यथाशक्ति सपश्चर्यामपि