________________
भ
॥ भवस्तावत्कालपर्यन्तं सपरिवारः सिंहलपतिः कारागारे रक्षणीयो यस्मादिमे हिंसकामात्यादयः सामान्यापराधिनो न सन्ति । राशे || मकरध्वजाय सचियोक्ती रूचे, अतो द्वयोर्नुपमन्त्रिणोः कोऽपि गुप्तविचारोऽभूत, पश्चानिमन्त्रिप्तः स सचिवपरिवारयुतः सिंइलाधीशो
भोजनार्थमागतस्तदा राजा मकरध्वजा सिंहले जानी, कनकवलमार, हिंसकमन्त्रिण, कपिलाधात्रीश्च प्राहयित्वा शेशजन्यान् सिंहलपुरी प्रस्थापयामास । सम्प्रत्येते पञ्च जना विमलापुर्याः कारावासे स्वकर्मफलं भोक्तुं लग्नास्तेषां स्वदुष्कृत्यै चावीव पवासापो भवति स्म, परं तेनेदानी को लाभोस्ति ।
___अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य त्रयोदशपरिच्छेदे आभानरेशस्याऽन्वेषणम्
प्रेमलाया निदोषप्रमाणितायां राजा मकरध्वज आमानरेशस्य शोधनं कारयितुं लग्नः, तत्कृते उनका महती दानशाला | निर्मापिता। तत्र प्रेमलामधिकारिणी कृत्वोक्तम्-प्रियपुत्रि ! निशामय, अत्र यावन्तः पान्था आगच्छेयुस्तेभ्यः सर्वेभ्योऽभवत्रादिक | दवाऽभानगः समाचारः प्रष्टव्यः, केनाऽप्युक्ते समाचारे शीघ्र मे निवेदनीयः । पितुरस्मादादशात्तत्रोपविश्याऽभ्यागतेम्पो | || निरन्तरं सदानं ददत्या तया प्रायः सर्वे पान्थाः पृष्टा:-देशदेशान्तरे भ्राम्यद्भिर्भवद्भिरामानगरी किं दृष्टाऽस्ति । तथा तद्राझ
चन्द्रस्य नाम श्रुतमस्ति किम् ? तेष्वधिकांशास्तु निराशजनकमेवोतर दत्तवन्तो यथा पृथक् २ जगदुः--वयं तस्यां दिशि गता एव नहि, कश्चिमामाऽपि नानौषमिति, कश्विञ्च को राजा चन्द्रः कुत्र वास्तव्य इति जानाम्यपि नेति । एवंविध प्रश्नोत्तरं श्रुखोदासीना सा रहस्यूपविश्याऽश्रुधारा मुक्तवती चान्ते शान्तिमवलम्बितवती, एतदतिरिक्त सा कर्तुमेव किं शक्नुपात !