________________
| किन्त दिलप्रवेशकाले तस्य तत्कौटिल्य स्याज्यं भवति, तथाई तस्यास्सा सस्य २ कथयामि । महाराज ! सब त्वेतदस्तिविवाहवार्तालापदिनापूर्वदिने कृताऽधिकभोजनस्प मेऽजीर्णतया पुरीपोत्सर्गचिन्तोत्पत्रा तेन तत उत्थापानं पहिरागवः, पया- " देच निश्चितो वरो गौरा थामो वा तमाऽहं जानामि या च मे तदवलोकनच्छासीत्सा मनरपेवाऽतिष्ठा
ततम्हतीये चारो पृष्ट तेनोक-महान विवाहयात निर्धारणकाले वरः काणः कुञोऽयो वेति मया न दृष्टस्तत्र न मे दोषो यतस्तदानी सिंहलपते गिनेयः क्रोधेन कुत्रचित्पलायितो गच्छमाऽऽसीत्तमानयितुं लोकरहं प्रेषित इतश्चैदेखिमिरेव | विवाहो निर्धारितः । यद्यहं तत्र स्यां तदाऽवश्यमेव पश्येयम्, परं किं करोमि ? ममेयं त्रुटियथार्थमस्ति, नात्र मेऽपराधोऽस्ति । एतदाकर्म्य राजा शान्ते चिन्तितुभलगत---अनेनापि बरो न दृष्टा, स्वाऽपराधश्च गोपयितुमाडबरं तनोति, अतस्तुर्यमाकार्य प्रष्टव्यं, यत्स किं कथयति । तदनन्तरमेवाऽऽहूतं समपृच्छत्-महाशय ! सम्प्रति भवतो वेलाऽजाता यद्यसत्यं वदिष्यसि तदा तस्य दंडो भवत एव भोक्तव्यो भविष्यति ।
यतः-पुरुषः कुरुते पापं, अन्धुनिमित्तं चपुर्निमित्तं वा । वेदयते तत्सर्व, नरफादौ पुनरसावेकः ॥ २९॥ ___ तनिशम्य तेनोक्तम्-राजन् ! अनृतं बहुकालस्थायि न भवति, अतोऽहं सत्यं वदिष्यामि, मिथ्याऽऽभाष्याऽदण्यापेक्षया सत्यमुक्त्वा दंडोऽपि कर इति मे सम्मत, तथ्यन्वेतदस्ति, यसिंहलेशः कथमपि कुमारं विवाहयितुं स्वीकृतो नासीत्परं हिंसकमत्रिणा विवाहो निर्धारितः । तदनन्तरमस्माकं वरदिदृशायां सत्यामपि विविधवार्तया स कालक्षेपणं कर्तुमलगत् यथा-कुमारो मातामहापासे विद्यते, स ततः सम्प्रति नागन्तुमईति, पुनर्यदाऽस्माभिरत्याऽऽग्रहेणोक्तम्-कुमारमदृष्ट्वा वयमितो न गमिष्यामस्तदा ।
करोड़