________________
ज
T:
०॥
पृष्ठे चाsनायासेन तद्रहस्यज्ञानं भविष्यति । तद्ज्ञानं विनाऽस्यै दण्डदानं महदनुचिर्त सदाचारविरुद्धं च मत्रिष्यति ।
अत उक्तम् - दुःखं वरं चैव वरं च भैक्ष्यं वरं च मौरव हि वरं रुजोऽपि ।
मृत्युः प्रवासोऽपि वरं नराणां परं सदाचारविलंघनं नो || २७ ॥
ततो राज्ञोक्तं - एतत्कथन श्रवणेनाऽस्माभिः सह तैः सिंहलेशादिकैः कपटः कृत इति ज्ञायते, तथाऽप्येनां स्वगृहे रक्षितुं नाहमुत्सहेवो रहस्यमाशिपर्यन्तं त्वमेव स्वगृहे रथ । एतदाकर्ण्य मन्त्री तो स्वाऽऽजसधमानिनाय ततो भोजनादिकं कारयित्वा शान्तायां तस्यां मन्त्रिणोक्तम् पश्य पुत्र 1 यस्य रविश्वेश्वरो मवति, तस्य कोऽपि किमपि कर्तुं नाऽईति । गता तेऽशुभवेलान्तः परं तु मङ्गलमयप्रभोदयया सर्व मङ्गलमेव भविष्यति । अहन्ते पत्युः शोधनं कारयित्वा महाराजस्याप्रसभतां शीघ्रमेवापसारयिष्यामीति कस्याऽपि विषयस्य त्वया चिन्ता न कार्या । तस्याऽनया सान्त्वनयो शान्ता सा कियन्तं कालं यावत्स्वीयं कृत्स्नमपि दुःखं विसस्मार | सदैव सायंकाले राजा मकरध्वजः स्त्रराजसभायामुपवेशनं कृतवानासीत् । अत्रान्तरेऽवसरं ज्ञात्वा मन्त्री राजानं प्रत्यूचे - महाराज ! राजकुमार्याः परिणयवार्ता स्थिरीकर्तुं मन्त्रिचतुष्टयं सिंहवपुरीं प्रति प्रेषितमिति भक्तो नो विदितमस्ति किम् ? ततः परावृत्या दे तस्मिन् तेन कुमारलाक्ष्ण्यस्य महती प्रशंसा कृता । अतस्तान् मन्त्रिण आकार्य प्रष्टव्यम् - तैर्दृष्ट्वाऽदृष्ट्वा वा तत्प्रशंसा कृता, यवस्वस्याऽयं रोगः पुरातन इव ज्ञातो भवति, तस्मादस्माकमत्र विषयेऽवश्यं परीक्षा कर्तव्या । एतच्छ्रुत्वा राजा तमुवाच --- करणस्याऽदर्शन किम् १ अस्य परीक्षा सम्यत्येव भवितुमर्हति । तानधुनैवाऽऽकार्याऽशेषं समाचारं पृच्छतु । सदैव