________________
x
& स्थितां मां विलोक्याभापतिहिंसकमन्त्रिसंकेताचवस्त्वरितमेव निरगच्छत् । तेन सहैव कृतबहिनिर्गमनधेष्टापि हिंसकमन्त्रिणा
रूद्वाऽहं यदि तदानीं लज्जागर्ने न पतेयं तहदानीमियं घटन। कदापि नो घटेत । प्रस्तु, सोया पतिमवनकामनया ममान्तिकमागतो विविधो वार्ता विरचितुं नग्नः । यदा सस्वस्तिरस्कृतं मया तदा धात्र्याऽऽगत्य कोलाहलः कृतः, समे चैकीभूय जना मां विषकन्पेयमिति बल्पितुं लग्नाः । स कनकध्वजस्तु पूर्वत एव कुष्ठयासीदित्येते: पूर्वसादेव षड्यन्त्रो रचित इति मन्ये । पितः ! एतत्सर्वमक्षरशोऽई सत्यं वदामि-अहन्त्वन कृष्टिनं विवाहकरमोचनाक्सरेऽपि नैवाऽद्राक्षं मम पतिस्वा. मापुर्यधीशोऽस्ति, सिंहलनरेशेन भवान्प्रच्छलितोऽहश्च व्यथं दुःखिनी कृता, अतःपरमपि श्रीमतो विश्वासो न मवेतदा यदिच्छसि तस्कर्तुमर्हसि यतो दुहितुर्भाग्यन्तु पितुः करे तिष्ठति । भवान् यदाशापयिष्यति तदेव मया कार्य भविष्यति, परमेतेषा धूर्तानो वचसि भववा विश्वासो न कार्यः । मम तु कथनमात्रमुपायोऽस्ति यदि भवान् मयि कोपं करिष्यति, मदुसौ च न श्रद्धास्पति, तदा भवति मम किश्चिद् बलं नाऽस्ति ! अपितु यत्करणीय सविचाथैवेति भवन्तं प्रति ममाऽनुरोधोऽस्ति । यत:-शल्पचह्निविषादीनां, सुकरैव प्रतिक्रिया | सहसा कृतकार्योस्था-ऽनुतापस्य तुनौषधम् ॥ २६ ॥
__ येन भवतः सुयशोवृद्धिर्भविष्ये च पश्चातापोऽपि न कर्तव्यो भवेत, तदेव ममाऽन्तिमं निवेदनमस्ति । तस्यास्तत्कयनं श्रुत्वा KI सचिवेन भणितम्-स्वामिन् ! राजपुत्र्याः कथनमक्षरशो मेऽतीव सत्यं प्रतीयते यथार्थतोऽयं कुष्ठी नास्याः पतिः । ततः सम्प्रत्येना IPI निदोषी छमारी राजमन्दिरनिवामायाज्ञापय, एकश्च भृत्यमामानगरी प्रेष्य राजानं चन्द्र शोधयित्वासस्मिन् मिलिवेखले पचान्वे