________________
द्वितीया
=
अन्वयार्थ जम्बूद्वीपे = जम्बूद्वीप में, पूर्वस्मिन् पूर्व, विदेहे = विदेहक्षेत्र में, साधुसङ्कुले = साधुओं या सज्जनों से भरा हुआ, सीता नदी की दक्षिण दिशा वाले भूभाग में, वत्साख्यः वत्स नामक उत्तमः - उत्तम, देशः = देश (आसीत् = था) ।
सीतादक्षिणदिग्भागे
-
श्लोकार्थ जम्बूद्वीप के पूर्वविदेहक्षेत्र में साधु सज्जनों से परिपूर्ण सीतानदी के दक्षिण दिशावर्ती भूभाग में, वत्स नामक उत्तम
देश था ।
-
सुसीमानगरं तस्मिन्राजा
श्लोकार्थ
-
तत्र
महानासीत् महानासीत्
अन्वयार्थ तत्र = उस वत्स देश में, धर्मभृत् = धर्मात्माओं से पूर्ण, सज्जनावृत्तम् = सज्जनों का निवास स्थान सुसीमानगरं = सुसीमा नामक नगर (आसीत् = था), तस्मिन् उस सुसीमा नगर में, महान् = महान् राजा = राजा, श्रीविमलवाहनः श्री विमलवाहन, (आसीत् = था ) |
=
-
धर्मभृत्सज्जनावृत्तम् । श्रीमान्विमलवाहनः || ५४ ||
६७
=
उस वत्स देश के सुसीमानगर का राजा श्री विमलवाहन था । इस नगर का वातावरण धर्ममय था और इसमें सज्जनपुरुष रहते थे ।
समयं प्राप्य भूपोऽसौ विरक्त्तस्तपसे गतः । मुनिजनाकीर्ण शुद्धभावसमन्वितः । ५५ ।।
वनं अन्वयार्थ असौ भूपः = वह राजा, समयं = समय प्राप्य = पाकर, विरक्तः = विरक्त. (भूत्वा = होकर ), तपसे = तपस्या के लिये, मुनिजनाकीर्णं = मुनिजनों से भरे हुये, वनं = बन को, गतः = चला गया, शुद्धभावसमन्वितः = शुद्ध भावों से सहित होता हुआ (मुनि: मुनि, अभवत् = हो गया)।
=
सम्भाव्य भावनास्तत्र षोडशायं मुनीश्वरः । तीर्थकृद् गोत्रसम्पन्नो बभूवाक्रसमप्रभः ||५६ ।।