________________
५८६
एकविंशतिः
भावसेनाभिधं पुत्र प्राप्तवान् कुलचित्रकम् । समयाधौयने प्राप्ते हि राजलक्षणलक्षितम् ||५६।। समीक्ष्य तं स भूपालो ददौ राज्यमनुत्तमम् ।
तस्मिन्नेव चने राजा स्वयं दीक्षां गृहीतवान् ।।५।। अन्वयार्थ - राजन् = हे राजन! त्वम् = तुम, अत्रैव = यहाँ ही, तत्प्रतिष्ठां
= उस स्वर्णभद्र कूट की प्रतिष्ठा को, कृत्वा = करके. (तत्र = उस पर). सुन्दरं = सुन्दर, चैत्यालयं = चैत्यालय को, (निर्माप्य - बनवाकर), (तन्त्र = उसमें), परमभक्तितः - परम भक्ति से, पार्श्व - पार्श्वनाथ, प्रभुं = भगवान् को, संस्थाप्य == शापित करके. मिद्धमतं = सिद्धन के व्रत का, पालय = पालन करो, आत्मज = पुत्र को, आप्स्यसि = प्राप्त कर लोगे, इति = इस प्रकार, मुनिवाक्यं = मुनिराज के वचन को, श्रुत्वा - सुनकर, असौ = उस, धरणीपत्तिः = राजा ने, तदैव = तभी ही, तस्मिन् = उसी, वने = वन में, एव = ही, मुदा = प्रसन्नता से. तान् - उन, स्वर्णचैत्यालयान् = स्वर्णचैत्यालयों को. कृत्वा = करके, तस्मिन् :- उसमें, नीलरत्नमयं = नील रत्नमय, अतिसुन्दरं = अत्यधिक सुन्दर, यावप्रतिमानं = पार्श्वनाथप्रभ की प्रतिमा को, संस्थाप्य = स्थापित करके. तत्कूटप्रतिष्ठा = सम्मेदशिखर की स्वर्णभद्र कुट की प्रतिष्ठा को, कृतवान् = किया। अथ = इसके बाद, सः = उस राजा ने, चतुरसंघं = चतुर्विध संघ को, आज़ = पूजकर, चतुर्थिधं = चार प्रकार का. दानं = दान, अपि = भी, दत्त्वा = देकर तत्र = वहाँ, आगतान = आये हुये, याचकान् = याचकों को, अयाचिनः = अयाचक अर्थात् नहीं मांगने वाले, कृतवान = कर दिया, च = और, सम्यक = अच्छी तरह से, सिद्धचक्रव्रतं = सिद्धचक्र के व्रत का, पालयन् = पालन करते हुये, कालयोगतः = काल का योग बन जाने से, (सः = राजा ने), कुलचित्रकम् = वंश में आश्चर्यकारक, मावसेनामिधं = मावसेन नामक, पुत्रं = पुत्र को. प्राप्तवान = प्राप्त कर लिया। समयात = कालक्रम से, यौवने - युवावस्था, प्राप्ते = प्राप्त होने पर, तं = उस पुत्र को, राजलक्षणलक्षितं = राजा के लक्षणों से लक्षित, समीक्ष्य =